Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जमदग्निप्रियां देवीं रेणुकामेकमातरं
सर्वारम्भे प्रसीद त्वं नमामि कुलदेवताम् ।
अशक्तानां प्रकारो वै कथ्यतां मम शङ्कर
पुरश्चरणकालेषु का वा कार्या क्रियापरा ॥
श्री शङ्कर उवाच ।
विना जपं विना दानं विना होमं महेश्वरि ।
रेणुका मन्त्रसिद्धि स्यान्नित्यं कवच पाठतः ॥
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
सर्वसिद्धिकरं लोके सर्वराजवशङ्करम् ॥
डाकिनीभूतवेतालब्रह्मराक्षसनाशनम् ।
पुरा देवासुरे युद्धे माहिषे लोके विग्रहे ॥
ब्रह्मणा निर्मिता रक्षा साधकानां सुखाय च ।
मन्त्रवीर्यं समोपेतं भूतापस्मारनाशनम् ॥
देवैर्देवस्य विजये सिद्धेः खेचरसिद्धये ।
दिवा रात्रमधीतं स्यात् रेणुका कवचं प्रिये ॥
वने राजगृहे युद्धे ब्रह्मराक्षससङ्कुले ।
बन्धने गमने चैव कर्मणि राजसङ्कटे ॥
कवच स्मरणादेव सर्वं कल्याणमश्नुते ।
रेणुकायाः महादेव्याः कवचं शृणु पार्वति ॥
यस्य स्मरणमात्रेण धर्मकामार्थभाजनम् ।
रेणुकाकवचस्यास्य ऋषिर्ब्रह्मा विधीयते ॥
छन्दश्चित्राह्वयं प्रोक्तं देवता रेणुका स्मृता ।
पृथ्वी बीजं रमा शक्तिः पुरुषार्थचतुष्टयम् ॥
विनियोगो महेशानि तदा काले प्रकीर्तितः ।
ध्यात्वा देवीं महामायां जगन्मातरमम्बिकाम् ॥
पूर्णकुम्भसमायुक्तां मुक्ताहारविराजिताम् ।
स्वर्णालङ्कारसम्युक्तां स्वर्णसिंहासनस्थिताम् ॥
मस्तके गुरुपादाब्जं प्रणम्य कवचं पठेत् ।
इन्द्रो मां रक्षतु प्राच्यां वह्नौ वह्निः सुरेश्वरि ॥
याम्यां यमः सदा पातु नैरृत्यां निरृतिस्तथा ।
पश्चिमे वरुणः पातु वायव्ये वायुदेवता ॥
धनश्चोत्तरे पातु ईशान्यामीश्वरो विभुः ।
ऊर्ध्वं ब्रह्मा सदा पातु अनन्तोऽधः सदाऽवतु ॥
पञ्चान्तको महेन्द्रश्च वामकर्णेन्दुभूषितः ।
प्रणवं पुटितं कृत्वा तत्कृत्वा प्रणवं पुनः ॥
समुच्चार्य ततो देवी कवचं प्रपठे तथा ।
ब्रह्माणी मे शिरः पातु नेत्रे पातु महेश्वरी ॥
वैष्णवी नासिकायुग्मं कर्णयोः कर्णवासिनी ।
कण्ठं मातु महालक्ष्मीर्हृदयं चण्डभैरवी ॥
बाहू मे बगला पातु करौ महिषमर्दिनी ।
कराङ्गुलीषु केशेषु नाभिं मे चर्चिकाऽवतु ॥
गुह्यं गुह्येश्वरी पातु ऊरू पातु महामतिः ।
जानुनी जननी रामा गुल्फयोर्नारसिंहिका ॥
वसुन्धरा सदा पादौ पायात्पादाङ्गुलीषु च ।
रोमकूपे मेदमज्जा रक्तमांसास्थिखण्डिके ॥
रेणुका जननी पातु महापुरनिवासिनी ।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥
पूर्वं बीजं समुच्चार्य सम्पुटक्रमयोगतः ।
मुद्रां वध्वा महेशानि गोलं न्यासं समाचरेत् ॥
अस्य श्रीरेणुका कवचमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः रेणुका देवता लं बीजं रेणुका प्रीत्यर्थे गोलन्यासे विनियोगः ।
ओं रां अङ्गुष्ठाभ्यां नमः ।
ओं रीं तर्जनीभ्यां नमः ।
ओं रूं मध्यमाभ्यां नमः ।
ओं रैं अनामिकाभ्यां नमः ।
ओं रौं कनिष्ठिकाभ्यां नमः ।
ओं रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
ओं पं नमः मूर्ध्नि ।
ओं फं नमः दक्षिणनेत्रे ।
ओं बं नमः वामनेत्रे ।
ओं भं नमः दक्षिणनासापुटे ।
ओं मं नमः वामनासापुटे ।
ओं यं नमः दक्षिणकर्णे ।
ओं रं नमः वामकर्णे ।
ओं लं नमः मुखे ।
ओं वं नमः गुदे ।
कवचम् ।
ब्रह्माणी ब्रह्मभागे च शिरो धरणिधारिणी ।
रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥
भैरवी त्रिपुरा बाला वज्रा मे तारिणी परा ।
रक्ष रक्ष महेशानि सदा मां पाहि पार्वती ॥
एषा मेऽङ्गं सदा पातु पार्वती हरवल्लभा ।
महिषासुरसंहर्त्री विधातृवरदायिनी ॥
मस्तके पातु मे नित्यं महाकाली प्रसीदतु ।
आकाशे ताडका पातु पाताले वह्निवासिनी ॥
वामदक्षिणयोश्चापि कालिका च करालिका ।
धनुर्बाणधरा चैव खड्गखट्वाङ्गधारिणी ॥
सर्वाङ्गं मे सदा पातु रेणुका वरदायिनी ।
रां रां रां रेणुके मातर्भार्गवोद्धारकारिणी ॥
राजराजकुलोद्भूते सङ्ग्रामे शत्रुसङ्कटे ।
जलाप्नाव्ये व्याघ्रभये तथा राजभयेऽपि च ।
श्मशाने सङ्कटे घोरे पाहि मां परमेश्वरि ॥
रूपं देहि यशो देहि द्विषतां नाशमेव च ।
प्रसादः स्याच्छुभो मातर्वरदा रेणुके भव ॥
ऐं महेशि महेश्वरि चण्डिके मे
भुजङ्गधारिणि शङ्खकपालिके ।
कनककुण्डलमण्डलभाजने
वपुरिदं च पुनीहि महेश्वरि ॥
इदं श्रीकवचं देव्याः रेणुकाया महेश्वरि ।
त्रिकालं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ॥
ग्रहणेऽर्कस्य चन्द्रस्य शुचिः पूर्वमुपोषितः ।
शतत्रयावृत्तिपाठाद्मन्त्रसिद्धिः प्रजायते ॥
नदीसङ्गममासाद्य नाभिमात्रोदकस्थितः ।
रविमण्डलमुद्वीक्ष्य जले तत्र स्थितां शिवाम् ॥
विचिन्त्य मण्डले देवी कार्ये सिद्धिर्भवेद्ध्रुवम् ।
घटं तव प्रतिष्ठाप्य विभूतिस्तत्र वेशयेत् ।
दीपं सर्षपतैलेन कवचं त्रिः पठेत्तदा ॥
भूतप्रेतपिशाचाश्च डाकिन्यो यातुधानिका ।
सर्व ते नाशमायान्ति कवचस्मरणात्प्रिये ॥
धनं धान्यं यशो मेधां यत्किञ्चिन्मनसेप्सितम् ।
कवचस्मरणादेव सर्वमाप्नोति नित्यशः ॥
इति श्री भैरवरुद्रयामले रेणुका कवचम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.