Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते देवदेवेश नमस्ते भक्तवत्सल ।
नमस्ते करुणाराशे नमस्ते नन्दविक्रम ॥ १ ॥ [करुणांशे]
गोविन्दाय सुरेशाय अच्युतायाव्ययाय च ।
कृष्णाय वासुदेवाय सर्वाध्यक्षाय साक्षिणे ॥ २ ॥
लोकस्थाय हृदिस्थाय अक्षरायात्मने नमः ।
अनन्तायादिबीजाय आद्यायाऽखिलरूपिणे ॥ ३ ॥
यज्ञाय यज्ञपतये माधवाय मुरारये ।
जलस्थाय स्थलस्थाय सर्वगायाऽमलात्मने ॥ ४ ॥
सच्चिद्रूपाय सौम्याय नमः सर्वाघनाशिने ।
नमः कालाय कलये कामितार्थप्रदाय च ॥ ५ ॥
नमो दान्ताय शान्ताय विष्णवे जिष्णवे नमः ।
विश्वेशाय विशालाय वेधसे विश्ववासिने ॥ ६ ॥
सुराध्यक्षाय सिद्धाय श्रीधराय नमो नमः ।
हृषीकेशाय धैर्याय नमस्ते मोक्षदायिने ॥ ७ ॥
पुरुषोत्तमाय पुण्याय पद्मनाभाय भास्वते ।
आग्रेसराय तूलाय आग्रेसरायात्मने नमः ॥ ८ ॥
जनार्दनाय जैत्राय जितामित्राय जीविने ।
वेदवेद्याय विश्वाय नारसिंहाय ते नमः ॥ ९ ॥
ज्ञानाय ज्ञानरूपाय ज्ञानदायाखिलात्मने ।
धुरन्धराय धुर्याय धराधारायते नमः ॥ १० ॥
नारायणाय शर्वाय राक्षसानीकवैरिणे ।
गुह्याय गुह्यपतये गुरवे गुणधारिणे ॥ ११ ॥
कारुण्याय शरण्याय कान्तायामृतमूर्तये ।
केशवाय नमस्तेऽस्तु नमो दामोदराय च ॥ १२ ॥
सङ्कर्षणाय शर्वाय नमस्त्रैलोक्यपालिने ।
भक्तप्रियाय हरये नमः सर्वार्तिनाशिने ॥ १३ ॥
नानाभेदविभेदाय नानारूपधराय च ।
नमस्ते भगवान् विष्णो पाहि मां करुणाकर ॥ १४ ॥
इति विप्रकृत श्री विष्णुस्तुतिः ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.