Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि ॥ १ ॥
चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमराग शोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
-हस्ते नमस्ते जगदेकमातः ॥ २ ॥
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात्कटाक्षं कल्याणी कदम्बवनवासिनी ॥ ३ ॥
जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ ४ ॥
दण्डकम् –
जय जननि सुधा समुद्रान्तरुद्यन् मणिद्वीप संरूढ बिल्वाटवीमध्यकल्पद्रुमाकल्प कादम्बकान्तार वासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये ।
सादरारब्ध सङ्गीत सम्भावना सम्भ्रमालोल नीपस्रगाबद्धचूली सनाथत्रिके सानुमत्पुत्रिके । शेखरीभूत शीतांशुरेखा मयूखावली बद्ध सुस्निग्ध नीलालकश्रेणिशृङ्गारिते लोकसम्भाविते । कामलीला धनुःसन्निभ भ्रूलतापुष्प सन्दोह सन्देह कृल्लोचने वाक्सुधासेचने । चारु गोरोचना पङ्क केली ललामाभिरामे सुरामे रमे । प्रोल्लसद्वालिका मौक्तिकश्रेणिका चन्द्रिका मण्डलोद्भासि लावण्यगण्डस्थल न्यस्तकस्तूरिकापत्ररेखा समुद्भूत सौरभ्य सम्भ्रान्त भृङ्गाङ्गना गीतसान्द्रीभवन्मन्द्र तन्त्रीस्वरे सुस्वरे भास्वरे । वल्लकी वादन प्रक्रिया लोल तालीदलाबद्धताटङ्क भूषाविशेषान्विते सिद्धसम्मानिते । दिव्य हालामदोद्वेल हेलालसच्चक्षुरान्दोलन श्रीसमाक्षिप्त कर्णैक नीलोत्पले पूरिताशेष लोकाभिवाञ्छा फले श्रीफले । स्वेद बिन्दूल्लसत्फाल लावण्य निष्यन्द सन्दोह सन्देहकृन्नासिका मौक्तिके सर्वविश्वात्मिके कालिके । मुग्ध मन्दस्मितोदार वक्त्रस्फुरत्पूग ताम्बूलकर्पूर खण्डोत्करे ज्ञानमुद्राकरे सर्वसम्पत्करे पद्मभास्वत्करे । कुन्दपुष्पद्युति स्निग्ध दन्तावली निर्मलालोल कल्लोल सम्मेलन स्मेरशोणाधरे चारुवीणाधरे पक्वबिम्बाधरे ।
सुललित नवयौवनारम्भ चन्द्रोदयोद्वेल लावण्य दुग्धार्णवाविर्भवत्कम्बुबिब्बोक भृत्कन्धरे सत्कलामन्दिरे मन्थरे । दिव्यरत्नप्रभा बन्धुरच्छन्न हारादिभूषा समुद्योतमानानवद्यांशु शोभे शुभे । रत्नकेयूर रश्मिच्छटा पल्लवप्रोल्लसद्दोर्लता राजिते योगिभिः पूजिते । विश्वदिङ्मण्डलव्यापि माणिक्यतेजः स्फुरत्कङ्कणालङ्कृते विभ्रमालङ्कृते साधकैः सत्कृते । वासरारम्भ वेला समुज्जृम्भमाणारविन्द प्रतिद्वन्द्विपाणिद्वये सन्ततोद्यद्दये अद्वये । दिव्य रत्नोर्मिकादीधिति स्तोमसन्ध्यायमानाङ्गुली पल्लवोद्यन्नखेन्दु प्रभामण्डले सन्नताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले । तारकाराजिनीकाश हारावलिस्मेर चारुस्तनाभोग भारानमन्मध्यवल्लीवलिच्छेद वीचीसमुल्लास सन्दर्शिताकार सौन्दर्य रत्नाकरे वल्लकीभृत्करे किङ्कर श्रीकरे । हेमकुम्भोपमोत्तुङ्ग वक्षोज भारावनम्रे त्रिलोकावनम्रे । लसद्वृत्त गम्भीर नाभी सरस्तीर शैवाल शङ्काकर श्याम रोमावलीभूषणे मञ्जु सम्भाषणे । चारु शिञ्जत्कटी सूत्र निर्भर्त्सितानङ्ग लीला धनुः शिञ्जिनीडम्बरे दिव्यरत्नाम्बरे ।
पद्मरागोल्लसन्मेखला भास्वर श्रोणि शोभा जित स्वर्णभूभृत्तले चन्द्रिकाशीतले ।
विकसित नव किंशुकाताम्र दिव्यांशुकच्छन्न चारूरुशोभा पराभूतसिन्दूर शोणायमानेन्द्र मातङ्ग हस्तार्गले वैभवानर्गले श्यामले । कोमल स्निग्ध नीलोपलोत्पादितानङ्ग तूणीर शङ्काकरोदार जङ्घालते चारुलीलागते । नम्र दिक्पाल सीमन्तिनी कुन्तल स्निग्ध नील प्रभा पुञ्ज सञ्जात दूर्वाङ्कुराशङ्क सारङ्ग सम्योग रिङ्खन्नखेन्दूज्ज्वले प्रोज्ज्वले निर्मले । प्रह्व देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश यक्षेश वाय्वग्निकोटीर माणिक्य सङ्घृष्ट बालातपोद्दाम लाक्षारसारुण्य तारुण्य लक्ष्मीगृहीताङ्घ्रि पद्मे सुपद्मे उमे ।
सुरुचिर नवरत्न पीठस्थिते सुस्थिते । रत्नपद्मासने रत्नसिंहासने शङ्खपद्मद्वयोपाश्रिते । तत्र विघ्नेश दुर्गा वटु क्षेत्रपालैर्युते । मत्तमातङ्ग कन्यासमूहान्विते मञ्जुला मेनकाद्यङ्गना मानिते भैरवैरष्टभिर्वेष्टिते । देवि वामादिभिः शक्तिभिः सेविते । धात्रिलक्ष्म्यादि शक्त्यष्टकैः सम्युते । मातृकामण्डलैर्मण्डिते । यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्चिते । पञ्चबाणात्मिके । पञ्चबाणेन रत्या च सम्भाविते । प्रीतिभाजा वसन्तेन चानन्दिते । भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भ्राजसे । गीतविद्या विनोदातितृष्णेन कृष्णेन सम्पूज्यसे । भक्तिमच्चेतसा वेधसा स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ।
श्रवणहरण दक्षिणक्वाणया वीणया किन्नरैर्गीयसे । यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्च्यसे । सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे । सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे । पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् । येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते । किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः । तस्य लीलासरो वारिधिः, तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य गीर्देवता किङ्करी, तस्य चाज्ञाकरी श्रीः स्वयम् । सर्वतीर्थात्मिके, सर्वमन्त्रात्मिके, सर्वतन्त्रात्मिके, सर्वयन्त्रात्मिके, सर्वपीठात्मिके, सर्वतत्त्वात्मिके, सर्वशक्त्यात्मिके, सर्वविद्यात्मिके, सर्वयोगात्मिके, सर्वनादात्मिके, सर्वशब्दात्मिके, सर्वविश्वात्मिके, सर्वदीक्षात्मिके, सर्वसर्वात्मिके, सर्वगे, पाहि मां पाहि मां पाहि मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः ॥
इति श्रीकालिदास कृत श्री श्यामला दण्डकम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thanks sir
I want shyamala dandakam in telugu or e
English
Very good speech and suggestion by Mr.Joshi for children
Please see https://stotranidhi.com/shyamala-dandakam-in-telugu/
Dear sir,
Namaste my name is manohar babu can o get to the slokam in kannada
See this – https://stotranidhi.com/kn/shyamala-dandakam-in-kannada/
My name is lakhan vannal and I am from solapur maharashtra can I get this stotram in marathi or hindi
Please use Stotra Nidhi mobile app for offline usage.