Sri Shyamala Dandakam – śrī śyāmalā daṇḍakam


dhyānam |
māṇikyavīṇāmupalālayantīṁ
madālasāṁ mañjulavāgvilāsām |
māhēndranīladyutikōmalāṅgīṁ
mātaṅgakanyāṁ manasā smarāmi || 1 ||

caturbhujē candrakalāvataṁsē
kucōnnatē kuṅkumarāga śōṇē |
puṇḍrēkṣupāśāṅkuśapuṣpabāṇa-
-hastē namastē jagadēkamātaḥ || 2 ||

mātā marakataśyāmā mātaṅgī madaśālinī |
kuryātkaṭākṣaṁ kalyāṇī kadambavanavāsinī || 3 ||

jaya mātaṅgatanayē jaya nīlōtpaladyutē |
jaya saṅgītarasikē jaya līlāśukapriyē || 4 ||

daṇḍakam |
jaya janani sudhā samudrāntarudyan maṇidvīpa saṁrūḍha bilvāṭavīmadhyakalpadrumākalpa kādambakāntāra vāsapriyē kr̥ttivāsaḥpriyē sarvalōkapriyē |

sādarārabdha saṅgīta sambhāvanā sambhramālōla nīpasragābaddhacūlī sanāthatrikē sānumatputrikē | śēkharībhūta śītāṁśurēkhā mayūkhāvalī baddha susnigdha nīlālakaśrēṇiśr̥ṅgāritē lōkasambhāvitē | kāmalīlā dhanuḥsannibha bhrūlatāpuṣpa sandōha sandēha kr̥llōcanē vāksudhāsēcanē | cāru gōrōcanā paṅka kēlī lalāmābhirāmē surāmē ramē | prōllasadvālikā mauktikaśrēṇikā candrikā maṇḍalōdbhāsi lāvaṇyagaṇḍasthala nyastakastūrikāpatrarēkhā samudbhūta saurabhya sambhrānta bhr̥ṅgāṅganā gītasāndrībhavanmandra tantrīsvarē susvarē bhāsvarē | vallakī vādana prakriyā lōla tālīdalābaddhatāṭaṅka bhūṣāviśēṣānvitē siddhasammānitē | divya hālāmadōdvēla hēlālasaccakṣurāndōlana śrīsamākṣipta karṇaika nīlōtpalē pūritāśēṣa lōkābhivāñchā phalē śrīphalē | svēda bindūllasatphāla lāvaṇya niṣyanda sandōha sandēhakr̥nnāsikā mauktikē sarvaviśvātmikē kālikē | mugdha mandasmitōdāra vaktrasphuratpūga tāmbūlakarpūra khaṇḍōtkarē jñānamudrākarē sarvasampatkarē padmabhāsvatkarē | kundapuṣpadyuti snigdha dantāvalī nirmalālōla kallōla sammēlana smēraśōṇādharē cāruvīṇādharē pakvabimbādharē |

sulalita navayauvanārambha candrōdayōdvēla lāvaṇya dugdhārṇavāvirbhavatkambubibbōka bhr̥tkandharē satkalāmandirē mantharē | divyaratnaprabhā bandhuracchanna hārādibhūṣā samudyōtamānānavadyāṁśu śōbhē śubhē | ratnakēyūra raśmicchaṭā pallavaprōllasaddōrlatā rājitē yōgibhiḥ pūjitē | viśvadiṅmaṇḍalavyāpi māṇikyatējaḥ sphuratkaṅkaṇālaṅkr̥tē vibhramālaṅkr̥tē sādhakaiḥ satkr̥tē | vāsarārambha vēlā samujjr̥mbhamāṇāravinda pratidvandvipāṇidvayē santatōdyaddayē advayē | divya ratnōrmikādīdhiti stōmasandhyāyamānāṅgulī pallavōdyannakhēndu prabhāmaṇḍalē sannatākhaṇḍalē citprabhāmaṇḍalē prōllasatkuṇḍalē | tārakārājinīkāśa hārāvalismēra cārustanābhōga bhārānamanmadhyavallīvalicchēda vīcīsamullāsa sandarśitākāra saundarya ratnākarē vallakībhr̥tkarē kiṅkara śrīkarē | hēmakumbhōpamōttuṅga vakṣōja bhārāvanamrē trilōkāvanamrē | lasadvr̥tta gambhīra nābhī sarastīra śaivāla śaṅkākara śyāma rōmāvalībhūṣaṇē mañju sambhāṣaṇē | cāru śiñjatkaṭī sūtra nirbhartsitānaṅga līlā dhanuḥ śiñjinīḍambarē divyaratnāmbarē |
padmarāgōllasanmēkhalā bhāsvara śrōṇi śōbhā jita svarṇabhūbhr̥ttalē candrikāśītalē |

vikasita nava kiṁśukātāmra divyāṁśukacchanna cārūruśōbhā parābhūtasindūra śōṇāyamānēndra mātaṅga hastārgalē vaibhavānargalē śyāmalē | kōmala snigdha nīlōpalōtpāditānaṅga tūṇīra śaṅkākarōdāra jaṅghālatē cārulīlāgatē | namra dikpāla sīmantinī kuntala snigdha nīla prabhā puñja sañjāta dūrvāṅkurāśaṅka sāraṅga samyōga riṅkhannakhēndūjjvalē prōjjvalē nirmalē | prahva dēvēśa lakṣmīśa bhūtēśa tōyēśa vāṇīśa kīnāśa daityēśa yakṣēśa vāyvagnikōṭīra māṇikya saṅghr̥ṣṭa bālātapōddāma lākṣārasāruṇya tāruṇya lakṣmīgr̥hītāṅghri padmē supadmē umē |

surucira navaratna pīṭhasthitē susthitē | ratnapadmāsanē ratnasiṁhāsanē śaṅkhapadmadvayōpāśritē | tatra vighnēśa durgā vaṭu kṣētrapālairyutē | mattamātaṅga kanyāsamūhānvitē mañjulā mēnakādyaṅganā mānitē bhairavairaṣṭabhirvēṣṭitē | dēvi vāmādibhiḥ śaktibhiḥ sēvitē | dhātrilakṣmyādi śaktyaṣṭakaiḥ samyutē | mātr̥kāmaṇḍalairmaṇḍitē | yakṣa gandharva siddhāṅganā maṇḍalairarcitē | pañcabāṇātmikē | pañcabāṇēna ratyā ca sambhāvitē | prītibhājā vasantēna cānanditē | bhaktibhājāṁ paraṁ śrēyasē kalpasē | yōgināṁ mānasē dyōtasē | chandasāmōjasā bhrājasē | gītavidyā vinōdātitr̥ṣṇēna kr̥ṣṇēna sampūjyasē | bhaktimaccētasā vēdhasā stūyasē | viśvahr̥dyēna vādyēna vidyādharairgīyasē |

śravaṇaharaṇa dakṣiṇakvāṇayā vīṇayā kinnarairgīyasē | yakṣa gandharva siddhāṅganā maṇḍalairarcyasē | sarvasaubhāgyavāñchāvatībhirvadhūbhiḥ surāṇāṁ samārādhyasē | sarvavidyāviśēṣātmakaṁ cāṭugāthāsamuccāraṇaṁ kaṇṭhamūlōllasadvarṇarājitrayaṁ kōmalaśyāmalōdārapakṣadvayaṁ tuṇḍaśōbhātidūrībhavatkiṁśukaṁ taṁ śukaṁ lālayantī parikrīḍasē | pāṇipadmadvayēnākṣamālāmapi sphāṭikīṁ jñānasārātmakaṁ pustakaṁ cāṅkuśaṁ pāśamābibhratī yēna sañcintyasē tasya vaktrāntarātgadyapadyātmikā bhāratī nissarēt | yēna vā yāvakābhākr̥tirbhāvyasē tasya vaśyā bhavanti striyaḥ pūruṣāḥ | yēna vā śātakumbhadyutirbhāvyasē sō:’pi lakṣmīsahasraiḥ parikrīḍatē | kiṁ na siddhyēdvapuḥ śyāmalaṁ kōmalaṁ candracūḍānvitaṁ tāvakaṁ dhyāyataḥ | tasya līlāsarō vāridhiḥ, tasya kēlīvanaṁ nandanaṁ, tasya bhadrāsanaṁ bhūtalaṁ, tasya gīrdēvatā kiṅkarī, tasya cājñākarī śrīḥ svayam | sarvatīrthātmikē, sarvamantrātmikē, sarvatantrātmikē, sarvayantrātmikē, sarvapīṭhātmikē, sarvatattvātmikē, sarvaśaktyātmikē, sarvavidyātmikē, sarvayōgātmikē, sarvanādātmikē, sarvaśabdātmikē, sarvaviśvātmikē, sarvadīkṣātmikē, sarvasarvātmikē, sarvagē, pāhi māṁ pāhi māṁ pāhi māṁ, dēvi tubhyaṁ namō, dēvi tubhyaṁ namō, dēvi tubhyaṁ namaḥ ||

iti śrīkālidāsa kr̥ta śrī śyāmalā daṇḍakam |


See more dēvī stōtrāṇi for chanting.
See more śrī śyāmalā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed