Madhurashtakam – madhurāṣṭakam


adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuram |
hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 1 ||

vacanaṁ madhuraṁ caritaṁ madhuraṁ vasanaṁ madhuraṁ valitaṁ madhuram |
calitaṁ madhuraṁ bhramitaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 2 ||

vēṇurmadhurō rēṇurmadhuraḥ pāṇirmadhuraḥ pādau madhurau |
nr̥tyaṁ madhuraṁ sakhyaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 3 ||

gītaṁ madhuraṁ pītaṁ madhuraṁ bhuktaṁ madhuraṁ suptaṁ madhuram |
rūpaṁ madhuraṁ tilakaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 4 ||

karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ haraṇaṁ madhuraṁ smaraṇaṁ madhuram |
vamitaṁ madhuraṁ śamitaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 5 ||

guñjā madhurā mālā madhurā yamunā madhurā vīcī madhurā |
salilaṁ madhuraṁ kamalaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 6 ||

gōpī madhurā līlā madhurā yuktaṁ madhuraṁ muktaṁ madhuram |
dr̥ṣṭaṁ madhuraṁ śiṣṭaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 7 ||

gōpā madhurā gāvō madhurā yaṣṭirmadhurā sr̥ṣṭirmadhurā |
dalitaṁ madhuraṁ phalitaṁ madhuraṁ madhurādhipatērakhilaṁ madhuram || 8 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed