Bala mukundashtakam – bālamukundāṣṭakam


karāravindēna padāravindaṁ
mukhāravindē vinivēśayantam |
vaṭasya patrasya puṭē śayānaṁ
bālaṁ mukundaṁ manasā smarāmi || 1 ||

saṁhr̥tya lōkānvaṭapatramadhyē
śayānamādyantavihīnarūpam |
sarvēśvaraṁ sarvahitāvatāraṁ
bālaṁ mukundaṁ manasā smarāmi || 2 ||

indīvaraśyāmalakōmalāṅgaṁ
indrādidēvārcitapādapadmam |
santānakalpadrumamāśritānāṁ
bālaṁ mukundaṁ manasā smarāmi || 3 ||

lambālakaṁ lambitahārayaṣṭiṁ
śr̥ṅgāralīlāṅkitadantapaṅktim |
bimbādharaṁ cāruviśālanētraṁ
bālaṁ mukundaṁ manasā smarāmi || 4 ||

śikyē nidhāyādyapayōdadhīni
bahirgatāyāṁ vrajanāyikāyām |
bhuktvā yathēṣṭaṁ kapaṭēna suptaṁ
bālaṁ mukundaṁ manasā smarāmi || 5 ||

kalindajāntasthitakāliyasya
phaṇāgraraṅgēnaṭanapriyantam |
tatpucchahastaṁ śaradinduvaktraṁ
bālaṁ mukundaṁ manasā smarāmi || 6 ||

ulūkhalē baddhamudāraśauryaṁ
uttuṅgayugmārjuna bhaṅgalīlam |
utphullapadmāyata cārunētraṁ
bālaṁ mukundaṁ manasā smarāmi || 7 ||

ālōkya māturmukhamādarēṇa
stanyaṁ pibantaṁ sarasīruhākṣam |
saccinmayaṁ dēvamanantarūpaṁ
bālaṁ mukundaṁ manasā smarāmi || 8 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed