Lingashtakam – liṅgāṣṭakam


brahmamurārisurārcita liṅgaṁ
nirmalabhāsitaśōbhita liṅgam |
janmajaduḥkhavināśaka liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 1 ||

dēvamunipravarārcita liṅgaṁ
kāmadahaṁ karuṇākara liṅgam |
rāvaṇadarpavināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 2 ||

sarvasugandhasulēpita liṅgaṁ
buddhivivardhanakāraṇa liṅgam |
siddhasurāsuravandita liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 3 ||

kanakamahāmaṇibhūṣita liṅgaṁ
phaṇipativēṣṭitaśōbhita liṅgam |
dakṣasuyajñavināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 4 ||

kuṅkumacandanalēpita liṅgaṁ
paṅkajahārasuśōbhita liṅgam |
sañcitapāpavināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 5 ||

dēvagaṇārcitasēvita liṅgaṁ
bhāvairbhaktibhirēva ca liṅgam |
dinakarakōṭiprabhākara liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 6 ||

aṣṭadalōparivēṣṭita liṅgaṁ
sarvasamudbhavakāraṇa liṅgam |
aṣṭadaridravināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 7 ||

suragurusuravarapūjita liṅgaṁ
suravanapuṣpasadārcita liṅgam |
parātparaṁ paramātmaka liṅgaṁ [** paramapadaṁ **]
tatpraṇamāmi sadā śiva liṅgam || 8 ||

liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||


See more śrī śiva stotras for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed