Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmamurārisurārcita liṅgaṁ
nirmalabhāsitaśōbhita liṅgam |
janmajaduḥkhavināśaka liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 1 ||
dēvamunipravarārcita liṅgaṁ
kāmadahaṁ karuṇākara liṅgam |
rāvaṇadarpavināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 2 ||
sarvasugandhasulēpita liṅgaṁ
buddhivivardhanakāraṇa liṅgam |
siddhasurāsuravandita liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 3 ||
kanakamahāmaṇibhūṣita liṅgaṁ
phaṇipativēṣṭitaśōbhita liṅgam |
dakṣasuyajñavināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 4 ||
kuṅkumacandanalēpita liṅgaṁ
paṅkajahārasuśōbhita liṅgam |
sañcitapāpavināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 5 ||
dēvagaṇārcitasēvita liṅgaṁ
bhāvairbhaktibhirēva ca liṅgam |
dinakarakōṭiprabhākara liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 6 ||
aṣṭadalōparivēṣṭita liṅgaṁ
sarvasamudbhavakāraṇa liṅgam |
aṣṭadaridravināśana liṅgaṁ
tatpraṇamāmi sadā śiva liṅgam || 7 ||
suragurusuravarapūjita liṅgaṁ
suravanapuṣpasadārcita liṅgam |
parātparaṁ paramātmaka liṅgaṁ [** paramapadaṁ **]
tatpraṇamāmi sadā śiva liṅgam || 8 ||
liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhēcchivasannidhau |
śivalōkamavāpnōti śivēna saha mōdatē ||
See more śrī śiva stotras for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.