Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(dhanyavādaḥ – brahmaśrī sāmavēdaṁ ṣaṇmukha śarma mahōdayaḥ)
ayi girinandini nanditamēdini viśvavinōdini nandinutē
girivaravindhyaśirōdhinivāsini viṣṇuvilāsini jiṣṇunutē
bhagavati hē śitikaṇṭhakuṭumbini bhūrikuṭumbini bhūrikr̥tē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 1 ||
suravaravarṣiṇi durdharadharṣiṇi durmukhamarṣiṇi harṣaratē
tribhuvanapōṣiṇi śaṅkaratōṣiṇi kalmaṣamōṣiṇi ghōraratē
danujanirōṣiṇi ditisutarōṣiṇi durmadaśōṣiṇi sindhusutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 2 ||
ayi jagadamba madamba kadambavanapriyavāsini hāsaratē
śikhariśirōmaṇituṅgahimālayaśr̥ṅganijālayamadhyagatē
madhumadhurē madhukaiṭabhagañjini kaiṭabhabhañjini rāsaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 3 ||
ayi śatakhaṇḍa vikhaṇḍitaruṇḍa vituṇḍitaśuṇḍa gajādhipatē
ripugajagaṇḍa vidāraṇacaṇḍa parākramaśuṇḍa mr̥gādhipatē
nijabhujadaṇḍa nipātitakhaṇḍavipātitamuṇḍabhaṭādhipatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 4 ||
ayi raṇadurmada śatruvadhōdita durdharanirjara śaktibhr̥tē
caturavicāradhurīṇa mahāśiva dūtakr̥ta pramathādhipatē
duritadurīhadurāśayadurmatidānavadūtakr̥tāntamatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 5 ||
ayi śaraṇāgatavairivadhūvara vīravarābhayadāyakarē
tribhuvana mastaka śūlavirōdhiśirōdhikr̥tāmala śūlakarē
dumidumitāmara dundubhināda mahō mukharīkr̥ta tigmakarē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 6 ||
ayi nijahuṅkr̥timātra nirākr̥ta dhūmravilōcana dhūmraśatē
samaraviśōṣita śōṇitabīja samudbhavaśōṇita bījalatē
śiva śiva śumbha niśumbha mahāhava tarpita bhūta piśācaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 7 ||
dhanuranusaṅga raṇakṣaṇasaṅga parisphuradaṅga naṭatkaṭakē
kanaka piśaṅgapr̥ṣatkaniṣaṅgarasadbhaṭa śr̥ṅga hatāvaṭukē
kr̥tacaturaṅga balakṣitiraṅga ghaṭadbahuraṅga raṭadbaṭukē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 8 ||
suralalanā tatathēyi tathēyi kr̥tābhinayōdara nr̥tyaratē
kr̥ta kukuthaḥ kukuthō gaḍadādikatāla kutūhala gānaratē
dhudhukuṭa dhukkuṭa dhindhimita dhvani dhīra mr̥daṅga ninādaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 9 ||
jaya jaya japya jayē jaya śabdaparastuti tatpara viśvanutē
bhaṇa bhaṇa bhiñjimi bhiṅkr̥tanūpura siñjitamōhita bhūtapatē
naṭitanaṭārdha naṭīnaṭanāyaka nāṭitanāṭya sugānaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 10 ||
ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanōhara kāntiyutē
śrita rajanī rajanī rajanī rajanī rajanīkara vaktravr̥tē
sunayana vibhramara bhramara bhramara bhramara bhramarādhipatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 11 ||
sahita mahāhava mallama tallika mallita rallaka mallaratē
viracita vallika pallika mallika bhillika bhillika varga vr̥tē
sitakr̥ta pullisamullasitāruṇa tallaja pallava sallalitē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 12 ||
aviralagaṇḍagalanmadamēdura mattamataṅgaja rājapatē
tribhuvanabhūṣaṇabhūtakalānidhi rūpapayōnidhi rājasutē
ayi sudatījana lālasamānasa mōhanamanmatha rājasutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 13 ||
kamaladalāmala kōmalakānti kalākalitāmala bhālalatē
sakalavilāsa kalānilayakrama kēlicalatkala haṁsakulē
alikula saṅkula kuvalaya maṇḍala maulimiladbhakulāli kulē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 14 ||
karamuralīravavījitakūjita lajjitakōkila mañjumatē
milita pulinda manōhara guñjita rañjitaśaila nikuñjagatē
nijaguṇabhūta mahāśabarīgaṇa sadguṇasambhr̥ta kēlitalē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 15 ||
kaṭitaṭapīta dukūlavicitra mayūkhatiraskr̥ta candrarucē
praṇatasurāsura maulimaṇisphuradaṁśulasannakha candrarucē
jitakanakācala maulipadōrjita nirbharakuñjara kumbhakucē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 16 ||
vijita sahasrakaraika sahasrakaraika sahasrakaraikanutē
kr̥ta suratāraka saṅgaratāraka saṅgaratāraka sūnusutē
surathasamādhi samānasamādhi samādhisamādhi sujātaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 17 ||
padakamalaṁ karuṇānilayē varivasyati yō:’nudinaṁ sa śivē
ayi kamalē kamalānilayē kamalānilayaḥ sa kathaṁ na bhavēt
tava padamēva parampadamityanuśīlayatō mama kiṁ na śivē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 18 ||
kanakalasatkala sindhujalairanu siñcinutēguṇa raṅgabhuvaṁ
bhajati sa kiṁ na śacīkucakumbha taṭīparirambha sukhānubhavam
tava caraṇaṁ śaraṇaṁ karavāṇi natāmaravāṇi nivāsi śivaṁ
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 19 ||
tava vimalēndukulaṁ vadanēndumalaṁ sakalaṁ nanu kūlayatē
kimu puruhūta purīndumukhī sumukhībhirasau vimukhīkriyatē
mama tu mataṁ śivanāmadhanē bhavatī kr̥payā kimuta kriyatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 20 ||
ayi mayi dīnadayālutayā kr̥payaiva tvayā bhavitavyamumē
ayi jagatō jananī kr̥payāsi yathāsi tathā:’nubhitāsiratē
yaducitamatra bhavatyurari kurutādurutāpamapākurutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 21 ||
See more śrī durgā stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.