Mahishasura Mardini Stotram (Aigiri Nandini) – śrī mahiṣāsuramardini stōtram


ayi girinandini nanditamēdini viśvavinōdini nandinutē
girivaravindhyaśirōdhinivāsini viṣṇuvilāsini jiṣṇunutē |
bhagavati hē śitikaṇṭhakuṭumbini bhūrikuṭumbini bhūrikr̥tē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 1 ||

suravaravarṣiṇi durdharadharṣiṇi durmukhamarṣiṇi harṣaratē
tribhuvanapōṣiṇi śaṅkaratōṣiṇi kalmaṣamōṣiṇi ghōraratē | [kilbiṣa-, ghōṣa-]
danujanirōṣiṇi ditisutarōṣiṇi durmadaśōṣiṇi sindhusutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 2 ||

ayi jagadamba madamba kadambavanapriyavāsini hāsaratē
śikhariśirōmaṇituṅgahimālayaśr̥ṅganijālayamadhyagatē |
madhumadhurē madhukaiṭabhagañjini kaiṭabhabhañjini rāsaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 3 ||

ayi śatakhaṇḍa vikhaṇḍitaruṇḍa vituṇḍitaśuṇḍa gajādhipatē
ripugajagaṇḍa vidāraṇacaṇḍa parākramaśuṇḍa mr̥gādhipatē |
nijabhujadaṇḍa nipātitakhaṇḍavipātitamuṇḍabhaṭādhipatē [caṇḍa]
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 4 ||

ayi raṇadurmada śatruvadhōdita durdharanirjara śaktibhr̥tē
caturavicāradhurīṇa mahāśiva dūtakr̥ta pramathādhipatē |
duritadurīhadurāśayadurmatidānavadūtakr̥tāntamatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 5 ||

ayi śaraṇāgatavairivadhūvara vīravarābhayadāyakarē
tribhuvana mastaka śūlavirōdhiśirōdhikr̥tāmala śūlakarē |
dumidumitāmara dundubhināda mahō mukharīkr̥ta tigmakarē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 6 ||

ayi nijahuṅkr̥timātra nirākr̥ta dhūmravilōcana dhūmraśatē
samaraviśōṣita śōṇitabīja samudbhavaśōṇita bījalatē |
śiva śiva śumbha niśumbha mahāhava tarpita bhūta piśācaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 7 ||

dhanuranusaṅga raṇakṣaṇasaṅga parisphuradaṅga naṭatkaṭakē
kanaka piśaṅgapr̥ṣatkaniṣaṅgarasadbhaṭa śr̥ṅga hatāvaṭukē |
kr̥tacaturaṅga balakṣitiraṅga ghaṭadbahuraṅga raṭadbaṭukē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 8 ||

suralalanā tatathēyi tathēyi kr̥tābhinayōdara nr̥tyaratē
kr̥ta kukuthaḥ kukuthō gaḍadādikatāla kutūhala gānaratē |
dhudhukuṭa dhukkuṭa dhindhimita dhvani dhīra mr̥daṅga ninādaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 9 ||

jaya jaya japya jayē jaya śabdaparastuti tatpara viśvanutē
bhaṇa bhaṇa bhiñjimi bhiṅkr̥tanūpura siñjitamōhita bhūtapatē | [jha-, jhiṁ-]
naṭitanaṭārdha naṭīnaṭanāyaka nāṭitanāṭya sugānaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 10 ||

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanōhara kāntiyutē
śrita rajanī rajanī rajanī rajanī rajanīkara vaktravr̥tē |
sunayana vibhramara bhramara bhramara bhramara bhramarādhipatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 11 ||

sahita mahāhava mallama tallika mallita rallaka mallaratē
viracita vallika pallika mallika bhillika bhillika varga vr̥tē |
sitakr̥ta phullasamullasitāruṇa tallaja pallava sallalitē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 12 ||

aviralagaṇḍagalanmadamēdura mattamataṅgaja rājapatē
tribhuvanabhūṣaṇabhūtakalānidhi rūpapayōnidhi rājasutē |
ayi sudatījana lālasamānasa mōhanamanmatha rājasutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 13 ||

kamaladalāmala kōmalakānti kalākalitāmala bhālalatē
sakalavilāsakalānilaya kramakēlicalatkalahaṁsakulē |
alikula saṅkula kuvalaya maṇḍala maulimiladbhakulāli kulē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 14 ||

karamuralīravavījitakūjita lajjitakōkila mañjumatē
milita pulinda manōhara guñjita rañjitaśaila nikuñjagatē |
nijaguṇabhūta mahāśabarīgaṇa sadguṇasambhr̥ta kēlitalē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 15 ||

kaṭitaṭapīta dukūlavicitra mayūkhatiraskr̥ta candrarucē
praṇatasurāsura maulimaṇisphuradaṁśulasannakha candrarucē |
jitakanakācala maulipadōrjita nirbharakuñjara kumbhakucē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 16 ||

vijita sahasrakaraika sahasrakaraika sahasrakaraikanutē
kr̥ta suratāraka saṅgaratāraka saṅgaratāraka sūnusutē |
surathasamādhi samānasamādhi samādhisamādhi sujātaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 17 ||

padakamalaṁ karuṇānilayē varivasyati yō:’nudinaṁ sa śivē
ayi kamalē kamalānilayē kamalānilayaḥ sa kathaṁ na bhavēt |
tava padamēva parampadamityanuśīlayatō mama kiṁ na śivē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 18 ||

kanakalasatkala sindhujalairanusiñcinutēguṇaraṅgabhuvaṁ
bhajati sa kiṁ na śacīkucakumbha taṭīparirambha sukhānubhavam |
tava caraṇaṁ śaraṇaṁ karavāṇi natāmaravāṇi nivāsi śivaṁ
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 19 ||

tava vimalēndukulaṁ vadanēndumalaṁ sakalaṁ nanu kūlayatē
kimu puruhūta purīndumukhī sumukhībhirasau vimukhīkriyatē |
mama tu mataṁ śivanāmadhanē bhavatī kr̥payā kimuta kriyatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 20 ||

ayi mayi dīnadayālutayā kr̥payaiva tvayā bhavitavyamumē
ayi jagatō jananī kr̥payāsi yathāsi tathā:’nubhitāsiratē |
yaducitamatra bhavatyurari kurutādurutāpamapākuru tē [mē]
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē || 21 ||

iti śrī mahiṣāsuramardini stōtram ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed