Vishwanatha Ashtakam -śrī viśvanāthāṣṭakam


gaṅgātaraṅgaramaṇīyajaṭākalāpaṁ
gaurīnirantaravibhūṣitavāmabhāgam |
nārāyaṇapriyamanaṅgamadāpahāraṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 1 ||

vācāmagōcaramanēkaguṇasvarūpaṁ
vāgīśaviṣṇusurasēvitapādapīṭham | [padmam]
vāmēna vigrahavarēṇa kalatravantaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 2 ||

bhūtādhipaṁ bhujagabhūṣaṇabhūṣitāṅgaṁ
vyāghrājināmbaradharaṁ jaṭilaṁ trinētram |
pāśāṅkuśābhayavarapradaśūlapāṇiṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 3 ||

śītāṁśuśōbhitakirīṭavirājamānaṁ
phālēkṣaṇānalaviśōṣitapañcabāṇam |
nāgādhipāracitabhāsurakarṇapūraṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 4 ||

pañcānanaṁ duritamattamataṅgajānāṁ
nāgāntakaṁ danujapuṅgavapannagānām |
dāvānalaṁ maraṇaśōkajarāṭavīnāṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 5 ||

tējōmayaṁ saguṇanirguṇamadvitīyaṁ
ānandakandamaparājitamapramēyam |
nāgātmakaṁ sakalaniṣkalamātmarūpaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 6 ||

āśāṁ vihāya parihr̥tya parasya nindāṁ
pāpē ratiṁ ca sunivārya manaḥ samādhau |
ādāya hr̥tkamalamadhyagataṁ parēśaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 7 ||

rāgādidōṣarahitaṁ svajanānurāgaṁ
vairāgyaśāntinilayaṁ girijāsahāyam |
mādhuryadhairyasubhagaṁ garalābhirāmaṁ
vārāṇasīpurapatiṁ bhaja viśvanātham || 8 ||

vārāṇasīpurapatēḥ stavanaṁ śivasya
vyākhyātamaṣṭakamidaṁ paṭhatē manuṣyaḥ |
vidyāṁ śriyaṁ vipulasaukhyamanantakīrtiṁ
samprāpya dēhavilayē labhatē ca mōkṣam || 9 ||

iti śrīviśvanāthāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed