Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥ १ ॥
वसुदेवसुते कालि वासुदेवसहोदरि ।
वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥
योगनिद्रे महानिद्रे योगमाये महेश्वरि ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३ ॥
शङ्खचक्रगदापाणे शार्ङ्गाद्यायुधबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४ ॥
ऋग्यजुः सामाथर्वाणश्चतुः सामन्तलोकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५ ॥
वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६ ॥
सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७ ॥
अष्टबाहु महासत्त्वे अष्टमी नवमी प्रिये ।
अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८ ॥
दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९ ॥
इति श्री दुर्गाष्टकम् ।
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Can you please give the source of this stotram?