Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीशेषशायिने अनन्तपद्मनाभाय मङ्गलम् ॥ १ ॥
स्यानन्दूरपुरीभाग्यभव्यरूपाय विष्णवे ।
आनन्दसिन्धवे अनन्तपद्मनाभाय मङ्गलम् ॥ २ ॥
हेमकूटविमानान्तः भ्राजमानाय हारिणे ।
हरिलक्ष्मीसमेताय पद्मनाभाय मङ्गलम् ॥ ३ ॥
श्रीवैकुण्ठविरक्ताय शङ्खतीर्थाम्बुधेः तटे ।
रमया रममाणाय पद्मनाभाय मङ्गलम् ॥ ४ ॥
अशेष चिदचिद्वस्तुशेषिणे शेषशायिने ।
अशेषदायिने अनन्तपद्मनाभाय मङ्गलम् ॥ ५ ॥
यत्पदं परमं सेव्यं सदा पश्यन्ति सूरयः ।
सेनापतिमुखास्तस्मै पद्मनाभाय मङ्गलम् ॥ ६ ॥
चुतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने ।
समस्तपरिवाराय पद्मनाभाय मङ्गलम् ॥ ७ ॥
दिवाकरयतीशानयोगिहृत्पद्मभानवे ।
परस्मै ब्रह्मणे अनन्तपद्मनाभाय मङ्गलम् ॥ ८ ॥
पराङ्कुशप्रबन्धोक्तिप्रथिताय परमात्मने ।
पूर्णाय महते अनन्तपद्मनाभाय मङ्गलम् ॥ ९ ॥
वञ्चिभूपशिरोरत्नरश्मिनीराजिताङ्घ्रये ।
वाञ्छिताखिलदायास्तु पद्मनाभाय मङ्गलम् ॥ १० ॥
सर्वावयवसौन्दर्य सौवर्णसुषमा जुषे ।
सदा सम्मोहनायास्तु पद्मनाभाय मङ्गलम् ॥ ११ ॥
योगेश्वराय कृष्णाय नरसिंहाय योगिने ।
योगमुद्राभिरामाय पद्मनाभाय मङ्गलम् ॥ १२ ॥
अनन्तपुरनाथाय निरन्तरदयामुचे ।
अनन्तपद्मनाभाय नित्यश्रीः नित्यमङ्गलम् ॥ १३ ॥
इति श्री अनन्तपद्मनाभ मङ्गल स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.