Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीरमाकुचाग्रभासिकुङ्कुमाङ्कितोरसं
तापनाङ्घ्रिसारसं सदादयासुधारसम् ।
कुन्दशुभ्रशारदारविन्दचन्द्रसुन्दरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ १ ॥
पापपाशमोचनं विरोचनेन्दुलोचनं
फाललोचनादिदेवसन्नुतं महोन्नतम् ।
शेषतल्पशायिनं मनोरथप्रदायिनं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ २ ॥
सञ्चरस्सटाजटाभिरुन्नमेघमण्डलं
भैरवारवाटहासभेदिदामिहोदरम् ।
दीनलोकसादरं धराभरं जटाधरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ३ ॥
शाकिनीपिशाचिघोरढाकिनीभयङ्करं
ब्रह्मराक्षसव्यथा क्षयङ्करं शिवङ्करम् ।
देवतासुहृत्तमं दिवाकरं सुधाकरं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ४ ॥
मत्स्यकूर्मक्रोडनारसिंहवामनाकृतिं
भार्गवं रघूद्वहं प्रलम्भगर्पुरापहम् ।
बुद्धकल्किविग्रहं जगद्विरोधिनिग्रहं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ५ ॥
धारुणी वधूमणी गृहीतपादपल्लवं
नन्दगोष्ट्रवल्लवीसतीमनोज्ञवल्लभम् ।
मायिनां विशारदं भवाम्बुराशिपारदं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ६ ॥
मोहतापहारिणं गदारथाङ्गधारिणं
श्रीमनोविहारिणं विदेहजोर्निवारिणम् ।
दानवेन्द्रवैरिणं तपोधनेष्टकारिणं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ७ ॥
रामसत्कविप्रणीतमेतदष्टका शिवं
देवसारसङ्ग्रहं महोग्रपातकान्तकम् ।
जल्पितां निरन्तरं समस्तकामपूरकं
सिंहशैलमन्दिरं नृसिंहदेवमाश्रये ॥ ८ ॥
इति रामसत्कवि कृत श्री नृसिंह अष्टक स्तोत्रम् ॥
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.