Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीविभाण्डक उवाच ।
वराहदेहसम्भूते गिरिजे पापभञ्जिनि ।
दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥ १ ॥
वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा ।
प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥ २ ॥
पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि ।
तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥ ३ ॥
दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता ।
मुक्तिदे पापिनां देवि शतकृत्वो नमो नमः ॥ ४ ॥
माण्डव्य उवाच ।
नमस्ते तुङ्गभद्रायै नमस्ते हरिदेहजे ।
नमस्ते वेदगिरिजे श्रीशैलपदभाजिनि ॥ १ ॥
विष्णुमाये विष्णुरूपे विष्वक्सेनप्रियेऽनघे ।
विश्वम्भरे विशालाक्षि विलसत्कूलसम्युते ।
विलोकय विनोदेन कुरु मां विगतैनसम् ॥ २ ॥
त्वद्वातवीजिता भूता विमलाघा भवन्ति हि ।
दर्शनात् स्पर्शनात् पानाद्वक्तव्यं किं नु विद्यते ॥ ३ ॥
दृष्ट्वा जन्मशतं पापं स्पृष्ट्वा जन्मशतत्रयम् ।
पीत्वा जन्मसहस्राणां पापं नाशय मङ्गले ॥ ४ ॥
पुत्रान् दारान् धनं धान्यं पशुवस्त्राणि ये नराः ।
कामान्मज्जनशीलास्ते यान्ति तत्फलमञ्जसा ।
भुक्त्वा यान्ति हरेः स्थानं यावदाचन्द्रतारकम् ॥ ५ ॥
इति ब्रह्माण्डपुराणे तुङ्गभद्रामाहात्म्ये श्री तुङ्गभद्रा स्तुतिः ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.