Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।
श्रीमत्त्रिपुरसुन्दर्या वन्दिताया हरादिभिः ॥ १ ॥
प्रातस्त्रिपुरसुन्दर्याः व्रजामि चरणाम्बुजम् ।
हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यया ॥ २ ॥
प्रातस्त्रिपुरसुन्दर्याः नमामि पदपङ्कजम् ।
यत्पाद्यमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३ ॥
प्रातः पाशाङ्कुश शर चापहस्तां नमाम्यहम् ।
उद्यदादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ॥ ४ ॥
प्रातर्नमामि पादाब्जं ययेदं भासते जगत् ।
तस्यास्त्रिपुरसुन्दर्याः यत्प्रसादान्निवर्तते ॥ ५ ॥
यः श्लोक पञ्चकमिदं प्रातर्नित्यं पठेन्नरः ।
तस्मै दद्यादात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥ ६ ॥
त्रैलोक्यचैतन्यमये परेशि
श्रीनाथनित्ये भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये ॥ ७ ॥
संसारयात्रामनुवर्तमानं
त्वदाज्ञाया श्रीत्रिपुरे परेशि ।
स्पर्धा तिरस्कार कलिप्रमाद
भयानि मामभिभवन्तु मातः ॥ ८ ॥
जानामि धर्मं न च मे प्रवृत्तिः
जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेशि हृदिस्थयाऽहं
यथा नियुक्तोऽस्मि तथा करोमि ॥ ९ ॥
इति श्री त्रिपुरसुन्दरी प्रातः स्मरणम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.