Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
राजोवाच ।
दर्शनात्तव गोविन्द नाधिकं वर्तते हरे ।
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १ ॥
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः ।
स्वामिन् नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २ ॥
अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ।
त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३ ॥
कारणं प्रकृतेर्योनिं वदन्ति च मनीषिणः ।
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४ ॥
जीवकोटिधनं देव जठरे परिपूरयन् ।
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ॥ ५ ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६ ॥
ऊरुभ्यामभवन् वैश्याः पद्भ्यां शूद्राः प्रकीर्तिताः ।
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ॥ ७ ॥
अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् ।
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८ ॥
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ।
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९ ॥
अप्राकृतशरीराय श्रीनिवासाय ते नमः ।
अनन्तमूर्तये नित्यं अनन्तशिरसे नमः ॥ १० ॥
अनन्तबाहवे श्रीमन् अनन्ताय नमो नमः ।
सरीसृपगिरीशाय परब्रह्मन् नमो नमः ॥ ११ ॥
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ।
विरराम महाराज राजेन्द्रो रणकोविदः ॥ १२ ॥
स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ।
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ॥ १३ ॥
श्रीनिवास उवाच ।
राजन् अलमलं स्तोत्रं कृतं परमपावनम् ।
अनेन स्तवराजेन मामर्चन्ति च ये जनाः ॥ १४ ॥
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥ १५ ॥
इति श्रीवेङ्कटाचलमाहात्म्ये तोण्डमान कृत श्रीनिवासस्तुतिः ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.