Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
राजोवाच ।
दर्शनात्तव गोविन्द नाधिकं वर्तते हरे ।
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १ ॥
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः ।
स्वामिन् नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २ ॥
अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ।
त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३ ॥
कारणं प्रकृतेर्योनिं वदन्ति च मनीषिणः ।
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४ ॥
जीवकोटिधनं देव जठरे परिपूरयन् ।
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ॥ ५ ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६ ॥
ऊरुभ्यामभवन् वैश्याः पद्भ्यां शूद्राः प्रकीर्तिताः ।
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ॥ ७ ॥
अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् ।
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८ ॥
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ।
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९ ॥
अप्राकृतशरीराय श्रीनिवासाय ते नमः ।
अनन्तमूर्तये नित्यं अनन्तशिरसे नमः ॥ १० ॥
अनन्तबाहवे श्रीमन् अनन्ताय नमो नमः ।
सरीसृपगिरीशाय परब्रह्मन् नमो नमः ॥ ११ ॥
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ।
विरराम महाराज राजेन्द्रो रणकोविदः ॥ १२ ॥
स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ।
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ॥ १३ ॥
श्रीनिवास उवाच ।
राजन् अलमलं स्तोत्रं कृतं परमपावनम् ।
अनेन स्तवराजेन मामर्चन्ति च ये जनाः ॥ १४ ॥
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥ १५ ॥
इति श्रीवेङ्कटाचलमाहात्म्ये तोण्डमान कृत श्रीनिवासस्तुतिः ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.