Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वेदान्तवेद्यं वरयोगिरुपं
जगत्प्रकाशं सुरलोकपूज्यम् ।
इष्टार्थसिद्धिं करुणाकरेशं
श्रीपादराजं शरणं प्रपद्ये ॥ १ ॥
योगीशरुपं परमात्मवेषं
सदानुरागं सहकार्यरुपम् ।
वरप्रसादं विबुधैकसेव्यं
श्रीपादराजं शरणं प्रपद्ये ॥ २ ॥
काषायवस्त्रं करदण्डधारिणं
कमण्डलुं पद्मकरेण शङ्खम् ।
चक्रं गदाभूषित भूषणाढ्यं
श्रीपादराजं शरणं प्रपद्ये ॥ ३ ॥
भूलोकसारं भुवनैकनाथं
नाथादिनाथं नरलोकनाथम् ।
कृष्णावतारं करुणाकटाक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ ४ ॥
लोकाभिरामं गुणभूषणाढ्यं
तेजो मुनिश्रेष्ठ मुनिं वरेण्यम् ।
समस्तदुःखानि भयानि शान्तं
श्रीपादराजं शरणं प्रपद्ये ॥ ५ ॥
कृष्णासुतीरे वसति प्रसिद्धं
श्रीपाद श्रीवल्लभ योगिमूर्तिम् ।
सर्वेजनैश्चिन्तितकल्पवृक्षं
श्रीपादराजं शरणं प्रपद्ये ॥ ६ ॥
मन्त्राब्धिराजं यतिराजपूज्यं
त्रैलोकनाथं जनसेव्यनाथम् ।
आनन्दचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ ७ ॥
मन्त्रानुगम्यं महानिर्वितेजं
महत्प्रकाशं महाशान्तमूर्तिम् ।
त्रैलोक्यचित्तं अखिलात्मतेजं
श्रीपादराजं शरणं प्रपद्ये ॥ ८ ॥
श्रीपादाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतम्पापं स्मरणेन विनश्यति ॥ ९ ॥
इति श्रीपादाष्टकम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.