Sri Vishnu stavaraja – श्री विष्णु स्तवराजः


पद्मोवाच ।
योगेन सिद्धविबुधैः परिभाव्यमानं
लक्ष्म्यालयं तुलसिकाचितभक्तभृङ्गम् ।
प्रोत्तुङ्गरक्तनखराङ्गुलिपत्रचित्रं
गङ्गारसं हरिपदाम्बुजमाश्रयेऽहम् ॥ १ ॥

गुम्भन्मणिप्रचयघट्टितराजहंस
-सिञ्जत्सुनूपुरयुतं पदपद्मवृन्दम् ।
पीताम्बराञ्चलविलोलचलत्पताकं
स्वर्णत्रिवक्रवलयं च हरेः स्मरामि ॥ २ ॥

जङ्घे सुपर्ण गल नीलमणिप्रवृद्धे
शोभास्पदारुणमणिद्युतिचुञ्चुमध्ये ।
आरक्तपादतललम्बनशोभमाने
लोकेक्षणोत्सवकरे च हरेः स्मरामि ॥ ३ ॥

ते जानुनी मखपतेर्भुजमूलसङ्ग-
रङ्गोत्सवावृत तटिद्वसने विचित्रे ।
चञ्चत्पतत्रिमुखनिर्गतसामगीत
विस्तारितात्मयशसी च हरेः स्मरामि ॥ ४ ॥

विष्णोः कटिं विधिकृतान्तमनोजभूमिं
जीवाण्डकोशगणसङ्गदुकूलमध्याम् ।
नानागुणप्रकृतिपीतविचित्रवस्त्रां
ध्याये निबद्धवसनां खगपृष्ठसंस्थाम् ॥ ५ ॥

शातोदरं भगवतस्त्रिवलिप्रकाश-
मावर्तनाभिविकसद्विधिजन्मपद्मम् ।
नाडीनदीगणरसोत्थसितान्त्रसिन्धुं
ध्यायेऽण्डकोशनिलयं तनुलोमरेखम् ॥ ६ ॥

वक्षः पयोधितनयाकुचकुङ्कुमेन
हारेण कौस्तुभमणिप्रभया विभातम् ।
श्रीवत्सलक्ष्म हरिचन्दनजप्रसून-
मालोचितं भगवतः सुभगं स्मरामि ॥ ७ ॥

बाहू सुवेषसदनौ वलयाङ्गदादि-
शोभास्पदौ दुरितदैत्यविनाशदक्षौ ।
तौ दक्षिणौ भगवतश्च गदासुनाभ
तेजोर्जितौ सुललितौ मनसा स्मरामि ॥ ८ ॥

वामौ भुजौ मुररिपोर्धृतपद्मशङ्खौ
श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ ।
रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ
पद्मालयाप्रियकरौ रुचिरौ स्मरामि ॥ ९ ॥

कण्ठं मृणालममलं मुखपङ्कजस्य
रेखात्रयेण वनमालिकया निवीतम् ।
किंवा विमुक्तिवशमन्त्रकसत्फलस्य
वृत्तं चिरं भगवतः सुभगं स्मरामि ॥ १० ॥

वक्त्राम्बुजं दशनहासविकासरम्यं
रक्ताधरोष्ठवरकोमलवाक्सुधाढ्यम् ।
सन्मानसोद्भवचलेक्षणपत्रचित्रं
लोकाभिरामममलं च हरेः स्मरामि ॥ ११ ॥

सूर्यात्मजावसथगन्धमिदं सुनासं
भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् ।
कामोत्सवं च कमलाहृदयप्रकाशं
सञ्चिन्तयामि हरिवक्त्रविलासदक्षम् ॥ १२ ॥

कर्णोल्लसन्मकरकुण्डलगण्डलोलं
नानादिशां च नभसश्च विकासगेहम् ।
लोलालकप्रचयचुम्बनकुञ्चिताग्र
लग्नं हरेर्मणिकिरीटतटे स्मरामि ॥ १३ ॥

फालं विचित्रतिलकं प्रियचारुगन्धं
गोरोचनारचनया ललनाक्षिसख्यम् ।
ब्रह्मैकधाममणिकान्तकिरीटजुष्टं
ध्याये मनोनयनहारकमीश्वरस्य ॥ १४ ॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं
नानासुगन्धिकुसुमैः स्वजनादरेण ।
दीर्घं रमाहृदयगाशमनं धुनन्तं
ध्यायेऽम्बुवाहरुचिरं हृदयाब्जमध्ये ॥ १५ ॥

मेघाकारं सोमसूर्यप्रकाशं
सुभ्रून्नासं शक्रचापोपमानम् ।
लोकातीतं पुण्डरीकायताक्षं
विद्युच्चेलं चाश्रयेऽहं त्वपूर्वम् ॥ १६ ॥

दीनं हीनं सेवया दैवगत्या
पापैस्तापैः पूरितं मे शरीरम् ।
लोभाक्रान्तं शोकमोहादिविद्धं
कृपादृष्ट्या पाहि मां वासुदेव ॥ १७ ॥

ये भक्त्याऽद्यां ध्यायमानां मनोज्ञां
व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः ।
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः
शुद्धं मुक्ता ब्रह्मसौख्यं प्रयान्ति ॥ १८ ॥

पद्मेरितमिदं पुण्यं शिवेन परिभाषितम् ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम् ॥ १९ ॥

पठन्ति ये महाभागास्ते मुच्यन्तेऽहसोऽखिलात् ।
धर्मार्थकाममोक्षाणां परत्रेह फलप्रदम् ॥ २० ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed