Sri Vishnu Stavaraja 1 (Kalki Purane) – śrī viṣṇu stavarājaḥ – 1 (kalkipurāṇē)


padmōvāca |
yōgēna siddhavibudhaiḥ paribhāvyamānaṁ
lakṣmyālayaṁ tulasikācitabhaktabhr̥ṅgam |
prōttuṅgaraktanakharāṅgulipatracitraṁ
gaṅgārasaṁ haripadāmbujamāśrayē:’ham || 1 ||

gumphanmaṇipracayaghaṭ-ṭitarājahaṁsa-
-siñjatsunūpurayutaṁ padapadmavr̥ndam |
pītāmbarāñcalavilōlacalatpatākaṁ
svarṇatrivakravalayaṁ ca harēḥ smarāmi || 2 ||

jaṅghē suparṇagalanīlamaṇipravr̥ddhē
śōbhāspadāruṇamaṇidyuticuñcumadhyē |
āraktapādatalalambanaśōbhamānē
lōkēkṣaṇōtsavakarē ca harēḥ smarāmi || 3 ||

tē jānunī makhapatērbhujamūlasaṅga-
-raṅgōtsavāvr̥tataṭidvasanē vicitrē |
cañcatpatatrimukhanirgatasāmagīta-
-vistāritātmayaśasī ca harēḥ smarāmi || 4 ||

viṣṇōḥ kaṭiṁ vidhikr̥tāntamanōjabhūmiṁ
jīvāṇḍakōśagaṇasaṅgadukūlamadhyām |
nānāguṇaprakr̥tipītavicitravastrāṁ
dhyāyē nibaddhavasanāṁ khagapr̥ṣṭhasaṁsthām || 5 ||

śātōdaraṁ bhagavatastrivaliprakāśa-
-māvartanābhivikasadvidhijanmapadmam |
nāḍīnadīgaṇarasōtthasitāntrasindhuṁ
dhyāyē:’ṇḍakōśanilayaṁ tanulōmarēkham || 6 ||

vakṣaḥ payōdhitanayākucakuṅkumēna
hārēṇa kaustubhamaṇiprabhayā vibhātam |
śrīvatsalakṣma haricandanajaprasūna-
-mālōcitaṁ bhagavataḥ subhagaṁ smarāmi || 7 ||

bāhū suvēṣasadanau valayāṅgadādi-
-śōbhāspadau duritadaityavināśadakṣau |
tau dakṣiṇau bhagavataśca gadāsunābha-
-tējōrjitau sulalitau manasā smarāmi || 8 ||

vāmau bhujau muraripōrdhr̥tapadmaśaṅkhau
śyāmau karīndrakaravanmaṇibhūṣaṇāḍhyau |
raktāṅgulipracayacumbitajānumadhyau
padmālayāpriyakarau rucirau smarāmi || 9 ||

kaṇṭhaṁ mr̥ṇālamamalaṁ mukhapaṅkajasya
lēkhātrayēṇa vanamālikayā nivītam |
kiṁ vā vimuktivaśamantrakasatphalasya
vr̥ntaṁ ciraṁ bhagavataḥ subhagaṁ smarāmi || 10 ||

vaktrāmbujaṁ daśanahāsavikāsaramyaṁ
raktādharōṣṭhavarakōmalavāksudhāḍhyam |
sanmānasōdbhavacalēkṣaṇapatracitraṁ
lōkābhirāmamamalaṁ ca harēḥ smarāmi || 11 ||

sūrātmajāvasathagandhamidaṁ sunāsaṁ
bhrūpallavaṁ sthitilayōdayakarmadakṣam |
kāmōtsavaṁ ca kamalāhr̥dayaprakāśaṁ
sañcintayāmi harivaktravilāsadakṣam || 12 ||

karṇau lasanmakarakuṇḍalagaṇḍalōlau
nānādiśāṁ ca nabhasaśca vikāsagēham |
lōlālakapracayacumbanakuñcitāgrau
lagnau harērmaṇikirīṭataṭē smarāmi || 13 ||

bhālaṁ vicitratilakaṁ priyacārugandhaṁ
gōrōcanāracanayā lalanākṣisakhyam |
brahmaikadhāmamaṇikāntakirīṭajuṣṭaṁ
dhyāyē manōnayanahārakamīśvarasya || 14 ||

śrīvāsudēvacikuraṁ kuṭilaṁ nibaddhaṁ
nānāsugandhikusumaiḥ svajanādarēṇa |
dīrghaṁ ramāhr̥dayagāśamanaṁ dhunantaṁ
dhyāyē:’mbuvāharuciraṁ hr̥dayābjamadhyē || 15 ||

mēghākāraṁ sōmasūryaprakāśaṁ
subhrūnnāsaṁ śakracāpaikamānam |
lōkātītaṁ puṇḍarīkāyatākṣaṁ
vidyuccailaṁ cāśrayē:’haṁ tvapūrvam || 16 ||

dīnaṁ hīnaṁ sēvayā daivagatyā
pāpaistāpaiḥ pūritaṁ mē śarīram |
lōbhākrāntaṁ śōkamōhādividdhaṁ
kr̥pādr̥ṣṭyā pāhi māṁ vāsudēva || 17 ||

yē bhaktyā:’dyāṁ dhyāyamānāṁ manōjñāṁ
vyaktiṁ viṣṇōḥ ṣōḍaśaślōkapuṣpaiḥ |
stutvā natvā pūjayitvā vidhijñāḥ
śuddhā muktā brahmasaukhyaṁ prayānti || 18 ||

padmēritamidaṁ puṇyaṁ śivēna paribhāṣitam |
dhanyaṁ yaśasyamāyuṣyaṁ svargyaṁ svastyayanaṁ param || 19 ||

paṭhanti yē mahābhāgāstē mucyantē:’hasō:’khilāt |
dharmārthakāmamōkṣāṇāṁ paratrēha phalapradam || 20 ||

iti śrīkalkipurāṇē padmakr̥ta śrī viṣṇu stavarājaḥ ||


See more śrī viṣṇu stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed