Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
padmōvāca |
yōgēna siddhavibudhaiḥ paribhāvyamānaṁ
lakṣmyālayaṁ tulasikācitabhaktabhr̥ṅgam |
prōttuṅgaraktanakharāṅgulipatracitraṁ
gaṅgārasaṁ haripadāmbujamāśrayē:’ham || 1 ||
gumphanmaṇipracayaghaṭ-ṭitarājahaṁsa-
-siñjatsunūpurayutaṁ padapadmavr̥ndam |
pītāmbarāñcalavilōlacalatpatākaṁ
svarṇatrivakravalayaṁ ca harēḥ smarāmi || 2 ||
jaṅghē suparṇagalanīlamaṇipravr̥ddhē
śōbhāspadāruṇamaṇidyuticuñcumadhyē |
āraktapādatalalambanaśōbhamānē
lōkēkṣaṇōtsavakarē ca harēḥ smarāmi || 3 ||
tē jānunī makhapatērbhujamūlasaṅga-
-raṅgōtsavāvr̥tataṭidvasanē vicitrē |
cañcatpatatrimukhanirgatasāmagīta-
-vistāritātmayaśasī ca harēḥ smarāmi || 4 ||
viṣṇōḥ kaṭiṁ vidhikr̥tāntamanōjabhūmiṁ
jīvāṇḍakōśagaṇasaṅgadukūlamadhyām |
nānāguṇaprakr̥tipītavicitravastrāṁ
dhyāyē nibaddhavasanāṁ khagapr̥ṣṭhasaṁsthām || 5 ||
śātōdaraṁ bhagavatastrivaliprakāśa-
-māvartanābhivikasadvidhijanmapadmam |
nāḍīnadīgaṇarasōtthasitāntrasindhuṁ
dhyāyē:’ṇḍakōśanilayaṁ tanulōmarēkham || 6 ||
vakṣaḥ payōdhitanayākucakuṅkumēna
hārēṇa kaustubhamaṇiprabhayā vibhātam |
śrīvatsalakṣma haricandanajaprasūna-
-mālōcitaṁ bhagavataḥ subhagaṁ smarāmi || 7 ||
bāhū suvēṣasadanau valayāṅgadādi-
-śōbhāspadau duritadaityavināśadakṣau |
tau dakṣiṇau bhagavataśca gadāsunābha-
-tējōrjitau sulalitau manasā smarāmi || 8 ||
vāmau bhujau muraripōrdhr̥tapadmaśaṅkhau
śyāmau karīndrakaravanmaṇibhūṣaṇāḍhyau |
raktāṅgulipracayacumbitajānumadhyau
padmālayāpriyakarau rucirau smarāmi || 9 ||
kaṇṭhaṁ mr̥ṇālamamalaṁ mukhapaṅkajasya
lēkhātrayēṇa vanamālikayā nivītam |
kiṁ vā vimuktivaśamantrakasatphalasya
vr̥ntaṁ ciraṁ bhagavataḥ subhagaṁ smarāmi || 10 ||
vaktrāmbujaṁ daśanahāsavikāsaramyaṁ
raktādharōṣṭhavarakōmalavāksudhāḍhyam |
sanmānasōdbhavacalēkṣaṇapatracitraṁ
lōkābhirāmamamalaṁ ca harēḥ smarāmi || 11 ||
sūrātmajāvasathagandhamidaṁ sunāsaṁ
bhrūpallavaṁ sthitilayōdayakarmadakṣam |
kāmōtsavaṁ ca kamalāhr̥dayaprakāśaṁ
sañcintayāmi harivaktravilāsadakṣam || 12 ||
karṇau lasanmakarakuṇḍalagaṇḍalōlau
nānādiśāṁ ca nabhasaśca vikāsagēham |
lōlālakapracayacumbanakuñcitāgrau
lagnau harērmaṇikirīṭataṭē smarāmi || 13 ||
bhālaṁ vicitratilakaṁ priyacārugandhaṁ
gōrōcanāracanayā lalanākṣisakhyam |
brahmaikadhāmamaṇikāntakirīṭajuṣṭaṁ
dhyāyē manōnayanahārakamīśvarasya || 14 ||
śrīvāsudēvacikuraṁ kuṭilaṁ nibaddhaṁ
nānāsugandhikusumaiḥ svajanādarēṇa |
dīrghaṁ ramāhr̥dayagāśamanaṁ dhunantaṁ
dhyāyē:’mbuvāharuciraṁ hr̥dayābjamadhyē || 15 ||
mēghākāraṁ sōmasūryaprakāśaṁ
subhrūnnāsaṁ śakracāpaikamānam |
lōkātītaṁ puṇḍarīkāyatākṣaṁ
vidyuccailaṁ cāśrayē:’haṁ tvapūrvam || 16 ||
dīnaṁ hīnaṁ sēvayā daivagatyā
pāpaistāpaiḥ pūritaṁ mē śarīram |
lōbhākrāntaṁ śōkamōhādividdhaṁ
kr̥pādr̥ṣṭyā pāhi māṁ vāsudēva || 17 ||
yē bhaktyā:’dyāṁ dhyāyamānāṁ manōjñāṁ
vyaktiṁ viṣṇōḥ ṣōḍaśaślōkapuṣpaiḥ |
stutvā natvā pūjayitvā vidhijñāḥ
śuddhā muktā brahmasaukhyaṁ prayānti || 18 ||
padmēritamidaṁ puṇyaṁ śivēna paribhāṣitam |
dhanyaṁ yaśasyamāyuṣyaṁ svargyaṁ svastyayanaṁ param || 19 ||
paṭhanti yē mahābhāgāstē mucyantē:’hasō:’khilāt |
dharmārthakāmamōkṣāṇāṁ paratrēha phalapradam || 20 ||
iti śrīkalkipurāṇē padmakr̥ta śrī viṣṇu stavarājaḥ ||
See more śrī viṣṇu stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.