Sri Venkateshwara Mangalashasanam – śrī vēṅkaṭēśvara maṅgalāśāsanaṁ


śriyaḥ kāntāya kalyāṇanidhayē nidhayē:’rthinām |
śrīvēṅkaṭanivāsāya śrīnivāsāya maṅgalam || 1 ||

lakṣmī savibhramālōkasubhrūvibhramacakṣuṣē |
cakṣuṣē sarvalōkānāṁ vēṅkaṭēśāya maṅgalam || 2 ||

śrīvēṅkaṭādriśr̥ṅgāgra maṅgalābharaṇāṅghrayē |
maṅgalānāṁ nivāsāya vēṅkaṭēśāya maṅgalam || 3 || [śrīnivāsāya]

sarvāvayavasaundaryasampadā sarvacētasām |
sadā sammōhanāyāstu vēṅkaṭēśāya maṅgalam || 4 ||

nityāya niravadyāya satyānandacidātmanē |
sarvāntarātmanē śrīmadvēṅkaṭēśāya maṅgalam || 5 ||

svatassarvavidē sarvaśaktayē sarvaśēṣiṇē |
sulabhāya suśīlāya vēṅkaṭēśāya maṅgalam || 6 ||

parasmai brahmaṇē pūrṇakāmāya paramātmanē |
prayuñjē paratattvāya vēṅkaṭēśāya maṅgalam || 7 ||

ākālatattvamaśrāntamātmanāmanupaśyatām |
atr̥ptyamr̥tarūpāya vēṅkaṭēśāya maṅgalam || 8 ||

prāyassvacaraṇau puṁsāṁ śaraṇyatvēna pāṇinā |
kr̥payā:’:’diśatē śrīmadvēṅkaṭēśāya maṅgalam || 9 ||

dayāmr̥tataraṅgiṇyāstaraṅgairiva śītalaiḥ |
apāṅgaiḥ siñcatē viśvaṁ vēṅkaṭēśāya maṅgalam || 10 ||

sragbhūṣāmbarahētīnāṁ suṣamāvahamūrtayē |
sarvārtiśamanāyāstu vēṅkaṭēśāya maṅgalam || 11 ||

śrīvaikuṇṭhaviraktāya svāmipuṣkariṇītaṭē |
ramayā ramamāṇāya vēṅkaṭēśāya maṅgalam || 12 ||

śrīmatsundarajāmātr̥munimānasavāsinē |
sarvalōkanivāsāya śrīnivāsāya maṅgalam || 13 ||

maṅgalāśāsanaparairmadācāryapurōgamaiḥ |
sarvaiśca pūrvairācāryaiḥ satkr̥tāyāstu maṅgalam || 14 ||

iti śrī vēṅkaṭēśa maṅgalāśāsanam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed