Sri Shiva Dvadashanama Stotram – श्री शिव द्वादशनाम स्तोत्रम्


प्रथमस्तु महादेवो द्वितीयस्तु महेश्वरः ।
तृतीयः शङ्करो ज्ञेयश्चतुर्थो वृषभध्वजः ॥ १ ॥

पञ्चमः कृत्तिवासाश्च षष्ठः कामाङ्गनाशनः ।
सप्तमो देवदेवेशः श्रीकण्ठश्चाष्टमः स्मृतः ॥ २ ॥

ईश्वरो नवमो ज्ञेयो दशमः पार्वतीपतिः ।
रुद्र एकादशश्चैव द्वादशः शिव उच्यते ॥ ३ ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
कृतघ्नश्चैव गोघ्नश्च ब्रह्महा गुरुतल्पगः ॥ ४ ॥

स्त्रीबालघातुकश्चैव सुरापो वृषलीपतिः ।
मुच्यते सर्वपाप्येभ्यो रुद्रलोकं स गच्छति ॥ ५ ॥

इति श्री शिव द्वादशनाम स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed