Sri Shiva Dvadashanama Stotram – śrī śiva dvādaśanāma stōtram


prathamastu mahādēvō dvitīyastu mahēśvaraḥ |
tr̥tīyaḥ śaṅkarō jñēyaścaturthō vr̥ṣabhadhvajaḥ || 1 ||

pañcamaḥ kr̥ttivāsāśca ṣaṣṭhaḥ kāmāṅganāśanaḥ |
saptamō dēvadēvēśaḥ śrīkaṇṭhaścāṣṭamaḥ smr̥taḥ || 2 ||

īśvarō navamō jñēyō daśamaḥ pārvatīpatiḥ |
rudra ēkādaśaścaiva dvādaśaḥ śiva ucyatē || 3 ||

dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
kr̥taghnaścaiva gōghnaśca brahmahā gurutalpagaḥ || 4 ||

strībālaghātukaścaiva surāpō vr̥ṣalīpatiḥ |
mucyatē sarvapāpyēbhyō rudralōkaṁ sa gacchati || 5 ||

iti śrī śiva dvādaśanāma stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed