Sri Samba Sada Shiva Aksharamala Stotram – śrī sāmbasadāśiva akṣaramālā stōtram


sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

adbhutavigraha amarādhīśvara agaṇitaguṇagaṇa amr̥taśiva ||

ānandāmr̥ta āśritarakṣaka ātmānanda mahēśa śiva ||

indukalādhara indrādipriya sundararūpa surēśa śiva ||

īśa surēśa mahēśa janapriya kēśavasēvitapāda śiva ||

uragādipriyabhūṣaṇa śaṅkara narakavināśa naṭēśa śiva ||

ūrjitadānavanāśa parātpara ārjitapāpavināśa śiva ||

r̥gvēdaśrutimaulivibhūṣaṇa ravicandrāgni trinētra śiva ||

r̥̄pamanādi prapañcavilakṣaṇa tāpanivāraṇa tattva śiva ||

liṅgasvarūpa sarvabudhapriya maṅgalamūrti mahēśa śiva ||

lūtādhīśvara rūpapriyaśiva vēdāntapriyavēdya śiva ||

ēkānēkasvarūpa viśvēśvara yōgihr̥dipriyavāsa śiva ||

aiśvaryāśraya cinmaya cidghana acyutānanta mahēśa śiva ||

ōṅkārapriya uragavibhūṣaṇa hrīṅkārādi mahēśa śiva ||

aurasalālita antakanāśana gaurisamēta girīśa śiva ||

ambaravāsa cidambaranāyaka tumburunāradasēvya śiva ||

āhārapriya ādigirīśvara bhōgādipriya pūrṇa śiva ||

kamalākṣārcita kailāsapriya karuṇāsāgara kānti śiva ||

khaḍgaśūlamr̥gaḍhakkādyāyudha vikramarūpa viśvēśa śiva ||

gaṅgāgirisutavallabha guṇahita śaṅkara sarvajanēśa śiva ||

ghātakabhañjana pātakanāśana gaurisamēta girīśa śiva ||

ṅaṅāśritaśrutimaulivibhūṣaṇa vēdasvarūpa viśvēśa śiva ||

caṇḍavināśana sakalajanapriya maṇḍalādhīśa mahēśa śiva ||

chatrakirīṭasukuṇḍalaśōbhita putrapriya bhuvanēśa śiva ||

janmajarāmr̥tināśana kalmaṣarahita tāpavināśa śiva ||

jhaṅkārāśraya bhr̥ṅgiriṭipriya ōṅkārēśa mahēśa śiva ||

jñānājñānavināśaka nirmala dīnajanapriya dīpta śiva ||

ṭaṅkādyāyudhadhāraṇa satvara hrīṅkāraidi surēśa śiva ||

ṭhaṅkasvarūpā sahakārōttama vāgīśvara varadēśa śiva ||

ḍambavināśana ḍiṇḍimabhūṣaṇa ambaravāsa cidīśa śiva ||

ḍhaṇḍhaṇḍamaruka dharaṇīniścala ḍhuṇḍhivināyakasēvya śiva ||

ṇalinavilōcana naṭanamanōhara alikulabhūṣaṇa amr̥ta śiva ||

tattvamasītyādi vākyasvarūpaka nityānanda mahēśa śiva ||

sthāvara jaṅgama bhuvanavilakṣaṇa bhāvukamunivarasēvya śiva ||

duḥkhavināśana dalitamanōnmana candanalēpitacaraṇa śiva ||

dharaṇīdhara śubha dhavalavibhāsvara dhanadādipriyadāna śiva ||

nānāmaṇigaṇabhūṣaṇa nirguṇa naṭanajanasupriyanāṭya śiva ||

pannagabhūṣaṇa pārvatināyaka paramānanda parēśa śiva ||

phālavilōcana bhānukōṭiprabha hālāhaladhara amr̥ta śiva ||

bandhavināśana br̥hadīśāmaraskandādipriya kanaka śiva ||

bhasmavilēpana bhavabhayanāśana vismayarūpa viśvēśa śiva ||

manmathanāśana madhupānapriya mandaraparvatavāsa śiva ||

yatijanahr̥dayanivāsita īśvara vidhiviṣṇvādi surēśa śiva ||

rāmēśvara ramaṇīyamukhāmbuja sōmēśvara sukr̥tēśa śiva ||

laṅkādhīśvara suragaṇasēvita lāvaṇyāmr̥talasita śiva ||

varadābhayakara vāsukibhūṣaṇa vanamālādivibhūṣa śiva ||

śāntisvarūpa jagattraya cinmaya kāntimatīpriya kanaka śiva ||

ṣaṇmukhajanaka surēndramunipriya ṣāḍguṇyādisamēta śiva ||

saṁsārārṇavanāśana śāśvatasādhuhr̥dipriyavāsa śiva ||

hara puruṣōttama advaitāmr̥tapūrṇa murārisusēvya śiva ||

lālitabhaktajanēśa nijēśvara kālinaṭēśvara kāma śiva ||

kṣararūpādipriyānvita sundara sākṣijagattraya svāmi śiva ||

sāmbasadāśiva sāmbasadāśiva sāmbasadāśiva sāmbaśiva ||

iti śrīsāmbasadāśiva mātr̥kāvarṇamālikā stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed