Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tē dhyānayōgānugatā apaśyan
tvāmēva dēvīṁ svaguṇairnigūḍhām |
tvamēva śaktiḥ paramēśvarasya
māṁ pāhi sarvēśvari mōkṣadātri || 1 ||
dēvātmaśaktiḥ śrutivākyagītā
maharṣilōkasya puraḥ prasannā |
guhā paraṁ vyōma sataḥ pratiṣṭhā
māṁ pāhi sarvēśvari mōkṣadātri || 2 ||
parāsya śaktiḥ vividhaiva śrūyasē
śvētāśvavākyōditadēvi durgē |
svābhāvikī jñānabalakriyā tē
māṁ pāhi sarvēśvari mōkṣadātri || 3 ||
dēvātmaśabdēna śivātmabhūtā
yatkūrmavāyavyavacōvivr̥tyā
tvaṁ pāśavicchēdakarī prasiddhā
māṁ pāhi sarvēśvari mōkṣadātri || 4 ||
tvaṁ brahmapucchā vividhā mayūrī
brahmapratiṣṭhāsyupadiṣṭagītā |
jñānasvarūpātmatayākhilānāṁ
māṁ pāhi sarvēśvari mōkṣadātri || 5 ||
iti paramapūjya śrī candraśēkharēndra sarasvatī svāmi kr̥taṁ durgā pañcaratnaṁ sampūrṇaṁ |
See more śrī durgā stōtrāṇi for chanting.
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.