Sri Narayana Kavacham – śrī nārāyaṇa kavacam


rājōvāca |
yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān |
krīḍanniva vinirjitya trilōkyā bubhujē śriyam || 1 ||

bhagavaṁstanmamākhyāhi varma nārāyaṇātmakam |
yathā:’:’tatāyinaḥ śatrūn yēna guptō:’jayanmr̥dhē || 2 ||

śrī śuka uvāca |
vr̥taḥ purōhitastvāṣṭrō mahēndrāyānupr̥cchatē |
nārāyaṇākhyaṁ varmāha tadihaikamanāḥ śr̥ṇu || 3 ||

śrīviśvarūpa uvāca |
dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ |
kr̥tasvāṅgakaranyāsō mantrābhyāṁ vāgyataḥ śuciḥ || 4 ||

nārāyaṇamayaṁ varma sannahyēdbhaya āgatē |
daivabhūtātmakarmabhyō nārāyaṇamayaḥ pumān || 5 ||

pādayōrjānunōrūrvōrudarē hr̥dyathōrasi |
mukhē śirasyānupūrvyādōṅkārādīni vinyasēt || 6 ||

ōṁ namō nārāyaṇāyēti viparyayamathāpi vā |
karanyāsaṁ tataḥ kuryāddvādaśākṣaravidyayā || 7 ||

praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu |
nyasēddhr̥daya ōṅkāraṁ vikāramanu mūrdhani || 8 ||

ṣakāraṁ tu bhruvōrmadhyē ṇakāraṁ śikhayā nyasēt |
vēkāraṁ nētrayōryuñjyānnakāraṁ sarvasandhiṣu || 9 ||

makāramastramuddiśya mantramūrtirbhavēdbudhaḥ |
savisargaṁ phaḍantaṁ tatsarvadikṣu vinirdiśēt || 10 ||

ōṁ viṣṇavē namaḥ ||

ityātmānaṁ paraṁ dhyāyēddhyēyaṁ ṣaṭchaktibhiryutam |
vidyātējastapōmūrtimimaṁ mantramudāharēt || 11 ||

ōṁ harirvidadhyānmama sarvarakṣāṁ
nyastāṅghripadmaḥ patagēndra pr̥ṣṭhē |
darāricarmāsigadēṣucāpa-
-pāśāndadhānō:’ṣṭaguṇō:’ṣṭabāhuḥ || 12 ||

jalēṣu māṁ rakṣatu matsyamūrti-
-ryādōgaṇēbhyō varuṇasya pāśāt |
sthalēṣu māyāvaṭuvāmanō:’vyā-
-ttrivikramaḥ khē:’vatu viśvarūpaḥ || 13 ||

durgēṣvaṭavyājimukhādiṣu prabhuḥ
pāyānnr̥siṁhō:’surayūthapāriḥ |
vimuñcatō yasya mahāṭ-ṭahāsaṁ
diśō vinēdurnyapataṁśca garbhāḥ || 14 ||

rakṣatvasau mādhvani yajñakalpaḥ
svadaṁṣṭrayōnnītadharō varāhaḥ |
rāmō:’drikūṭēṣvatha vipravāsē
salakṣmaṇō:’vyādbharatāgrajō:’smān || 15 ||

māmugradharmādakhilātpramādā-
-nnārāyaṇaḥ pātu naraśca hāsāt |
dattastvayōgādatha yōganāthaḥ
pāyādguṇēśaḥ kapilaḥ karmabandhāt || 16 ||

sanatkumārō:’vatu kāmadēvā-
-ddhayānanō māṁ pathi dēvahēlanāt |
dēvarṣivaryaḥ puruṣārcanāntarā-
-tkūrmō harirmāṁ nirayādaśēṣāt || 17 ||

dhanvantarirbhagavānpātvapathyā-
-ddvandvādbhayādr̥ṣabhō nirjitātmā |
yajñaśca lōkādavatājjanāntā-
-dbalō gaṇātkrōdhavaśādahīndraḥ || 18 ||

dvaipāyanō bhagavānaprabōdhā-
-dbuddhastu pāṣaṇḍagaṇātpramādāt |
kalkiḥ kalēḥ kālamalātprapātu
dharmāvanāyōrukr̥tāvatāraḥ || 19 ||

māṁ kēśavō gadayā prātaravyā-
-dgōvinda āsaṅgavamāttavēṇuḥ |
nārāyaṇaḥ prāhṇa udāttaśakti-
-rmadhyandinē viṣṇurarīndrapāṇiḥ || 20 ||

dēvō:’parāhṇē madhuhōgradhanvā
sāyaṁ tridhāmāvatu mādhavō mām |
dōṣē hr̥ṣīkēśa utārdharātrē
niśītha ēkō:’vatu padmanābhaḥ || 21 ||

śrīvatsadhāmārātra īśaḥ
pratyuṣa īśō:’sidharō janārdanaḥ |
dāmōdarō:’vyādanusandhyaṁ prabhātē
viśvēśvarō bhagavānkālamūrtiḥ || 22 ||

cakraṁ yugāntānalatigmanēmi
bhramatsamantādbhagavatprayuktam |
dandagdhi dandagdhyarisainyamāśu
kakṣaṁ yathā vātasakhō hutāśaḥ || 23 ||

gadē:’śanisparśanavisphuliṅgē
niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi |
kūṣmāṇḍavaināyakayakṣarakṣō
bhūtagrahāṁścūrṇaya cūrṇayārīn || 24 ||

tvaṁ yātudhānapramathaprētamātr̥-
-piśācavipragrahaghōradr̥ṣṭīn |
darēndra vidrāvaya kr̥ṣṇapūritō
bhīmasvanō:’rērhr̥dayāni kampayan || 25 ||

tvaṁ tigmadhārāsivarārisainya-
-mīśaprayuktō mama chindhi chindhi |
cakṣūṁṣi carman śatacandra chādaya
dviṣāmaghōnāṁ hara pāpacakṣuṣām || 26 ||

yannō bhayaṁ grahēbhyō:’bhūtkētubhyō nr̥bhya ēva ca |
sarīsr̥pēbhyō daṁṣṭribhyō bhūtēbhyō:’ghēbhya ēva ca || 27 ||

sarvāṇyētāni bhagavannāmarūpāstrakīrtanāt |
prayāntu saṅkṣayaṁ sadyō yē naḥ śrēyaḥpratīpakāḥ || 28 ||

garuḍō bhagavān stōtrastōmaśchandōmayaḥ prabhuḥ |
rakṣatvaśēṣakr̥cchrēbhyō viṣvaksēnaḥ svanāmabhiḥ || 29 ||

sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ |
buddhīndriyamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ || 30 ||

yathā hi bhagavānēva vastutaḥ sadasacca yat |
satyēnānēna naḥ sarvē yāntu nāśamupadravāḥ || 31 ||

yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam |
bhūṣaṇāyudhaliṅgākhyā dhattē śaktīḥ svamāyayā || 32 ||

tēnaiva satyamānēna sarvajñō bhagavān hariḥ |
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ || 33 ||

vidikṣu dikṣūrdhvamadhaḥ samantā-
-dantarbahirbhagavānnārasiṁhaḥ |
prahāpayam̐llōkabhayaṁ svanēna
svatējasā grastasamastatējāḥ || 34 ||

maghavannidamākhyātaṁ varma nārāyaṇātmakam |
vijēṣyasyañjasā yēna daṁśitō:’surayūthapān || 35 ||

ētaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā |
padā vā saṁspr̥śētsadyaḥ sādhvasātsa vimucyatē || 36 ||

na kutaścidbhayaṁ tasya vidyāṁ dhārayatō bhavēt |
rājadasyugrahādibhyō vyādhyādibhyaśca karhicit || 37 ||

imāṁ vidyāṁ purā kaścitkauśikō dhārayan dvijaḥ |
yōgadhāraṇayā svāṅgaṁ jahau sa marudhanvani || 38 ||

tasyōpari vimānēna gandharvapatirēkadā |
yayau citrarathaḥ strībhirvr̥tō yatra dvijakṣayaḥ || 39 ||

gaganānnyapatatsadyaḥ savimānō hyavākchirāḥ |
sa vālakhilyavacanādasthīnyādāya vismitaḥ |
prāpya prācyāṁ sarasvatyāṁ snātvā dhāma svamanvagāt || 40 ||

śrīśuka uvāca |
ya idaṁ śr̥ṇuyātkālē yō dhārayati cādr̥taḥ |
taṁ namasyanti bhūtāni mucyatē sarvatō bhayāt || 41 ||

ētāṁ vidyāmadhigatō viśvarūpācchatakratuḥ |
trailōkyalakṣmīṁ bubhujē vinirjitya mr̥dhē:’surān || 42 ||

iti śrīmadbhāgavatē mahāpurāṇē ṣaṣṭhaskandhē nārāyaṇavarmōpadēśō nāmāṣṭamō:’dhyāyaḥ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Narayana Kavacham – śrī nārāyaṇa kavacam

Leave a Reply

error: Not allowed