Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rājōvāca |
yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān |
krīḍanniva vinirjitya trilōkyā bubhujē śriyam || 1 ||
bhagavaṁstanmamākhyāhi varma nārāyaṇātmakam |
yathā:’:’tatāyinaḥ śatrūn yēna guptō:’jayanmr̥dhē || 2 ||
śrī śuka uvāca |
vr̥taḥ purōhitastvāṣṭrō mahēndrāyānupr̥cchatē |
nārāyaṇākhyaṁ varmāha tadihaikamanāḥ śr̥ṇu || 3 ||
śrīviśvarūpa uvāca |
dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ |
kr̥tasvāṅgakaranyāsō mantrābhyāṁ vāgyataḥ śuciḥ || 4 ||
nārāyaṇamayaṁ varma sannahyēdbhaya āgatē |
daivabhūtātmakarmabhyō nārāyaṇamayaḥ pumān || 5 ||
pādayōrjānunōrūrvōrudarē hr̥dyathōrasi |
mukhē śirasyānupūrvyādōṅkārādīni vinyasēt || 6 ||
ōṁ namō nārāyaṇāyēti viparyayamathāpi vā |
karanyāsaṁ tataḥ kuryāddvādaśākṣaravidyayā || 7 ||
praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu |
nyasēddhr̥daya ōṅkāraṁ vikāramanu mūrdhani || 8 ||
ṣakāraṁ tu bhruvōrmadhyē ṇakāraṁ śikhayā nyasēt |
vēkāraṁ nētrayōryuñjyānnakāraṁ sarvasandhiṣu || 9 ||
makāramastramuddiśya mantramūrtirbhavēdbudhaḥ |
savisargaṁ phaḍantaṁ tat sarvadikṣu vinirdiśēt |
ōṁ viṣṇavē nama iti || 10 ||
ātmānaṁ paramaṁ dhyāyēddhyēyaṁ ṣaṭchaktibhiryutam |
vidyātējastapōmūrtimimaṁ mantramudāharēt || 11 ||
ōm | harirvidadhyānmama sarvarakṣāṁ
nyastāṅghripadmaḥ patagēndrapr̥ṣṭhē |
darāricarmāsigadēṣucāpa-
-pāśān dadhānō:’ṣṭaguṇō:’ṣṭabāhuḥ || 12 ||
jalēṣu māṁ rakṣatu matsyamūrti-
-ryādōgaṇēbhyō varuṇasya pāśāt |
sthalēṣu māyāvaṭuvāmanō:’vyāt
trivikramaḥ khē:’vatu viśvarūpaḥ || 13 ||
durgēṣvaṭavyājimukhādiṣu prabhuḥ
pāyānnr̥siṁhō:’surayūthapāriḥ |
vimuñcatō yasya mahāṭ-ṭahāsaṁ
diśō vinēdurnyapataṁśca garbhāḥ || 14 ||
rakṣatvasau mādhvani yajñakalpaḥ
svadaṁṣṭrayōnnītadharō varāhaḥ |
rāmō:’drikūṭēṣvatha vipravāsē
salakṣmaṇō:’vyādbharatāgrajō:’smān || 15 ||
māmugradharmādakhilāt pramādā-
-nnārāyaṇaḥ pātu naraśca hāsāt |
dattastvayōgādatha yōganāthaḥ
pāyādguṇēśaḥ kapilaḥ karmabandhāt || 16 ||
sanatkumārō:’vatu kāmadēvā-
-ddhayānanō māṁ pathi dēvahēlanāt |
dēvarṣivaryaḥ puruṣārcanāntarāt
kūrmō harirmāṁ nirayādaśēṣāt || 17 ||
dhanvantarirbhagavān pātvapathyā-
-ddvandvādbhayādr̥ṣabhō nirjitātmā |
yajñaśca lōkādavatājjanāntā-
-dbalō gaṇāt krōdhavaśādahīndraḥ || 18 ||
dvaipāyanō bhagavānaprabōdhā-
-dbuddhastu pākhaṇḍagaṇāt pramādāt |
kalkiḥ kalēḥ kālamalāt prapātu
dharmāvanāyōrukr̥tāvatāraḥ || 19 ||
māṁ kēśavō gadayā prātaravyā-
-dgōvinda āsaṅgavamāttavēṇuḥ |
nārāyaṇaḥ prāhṇa udāttaśakti-
-rmadhyandinē viṣṇurarīndrapāṇiḥ || 20 ||
dēvō:’parāhṇē madhuhōgradhanvā
sāyaṁ tridhāmāvatu mādhavō mām |
dōṣē hr̥ṣīkēśa utārdharātrē
niśītha ēkō:’vatu padmanābhaḥ || 21 ||
śrīvatsadhāmārātra īśaḥ
pratyūṣa īśō:’sidharō janārdanaḥ |
dāmōdarō:’vyādanusandhyaṁ prabhātē
viśvēśvarō bhagavān kālamūrtiḥ || 22 ||
cakraṁ yugāntānalatigmanēmi
bhramat samantādbhagavat prayuktam |
dandagdhi dandagdhyarisainyamāśu
kakṣaṁ yathā vātasakhō hutāśaḥ || 23 ||
gadē:’śanisparśanavisphuliṅgē
niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi |
kūṣmāṇḍavaināyakayakṣarakṣō-
-bhūtagrahāṁścūrṇaya cūrṇayārīn || 24 ||
tvaṁ yātudhānapramathaprētamātr̥-
-piśācavipragrahaghōradr̥ṣṭīn |
darēndra vidrāvaya kr̥ṣṇapūritō
bhīmasvanō:’rērhr̥dayāni kampayan || 25 ||
tvaṁ tigmadhārāsivarārisainya-
-mīśaprayuktō mama chindhi chindhi |
cakṣūṁṣi carman śatacandra chādaya
dviṣāmaghōnāṁ hara pāpacakṣuṣām || 26 ||
yannō bhayaṁ grahēbhyō:’bhūt kētubhyō nr̥bhya ēva ca |
sarīsr̥pēbhyō daṁṣṭribhyō bhūtēbhyō:’hōbhya ēva vā || 27 ||
sarvāṇyētāni bhagavan nāmarūpāstrakīrtanāt |
prayāntu saṅkṣayaṁ sadyō yē naḥ śrēyaḥpratīpakāḥ || 28 ||
garuḍō bhagavān stōtrastōmaśchandōmayaḥ prabhuḥ |
rakṣatvaśēṣakr̥cchrēbhyō viṣvaksēnaḥ svanāmabhiḥ || 29 ||
sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ |
buddhīndriyamanaḥprāṇān pāntu pārṣadabhūṣaṇāḥ || 30 ||
yathā hi bhagavānēva vastutaḥ sadasacca yat |
satyēnānēna naḥ sarvē yāntu nāśamupadravāḥ || 31 ||
yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam |
bhūṣaṇāyudhaliṅgākhyā dhattē śaktīḥ svamāyayā || 32 ||
tēnaiva satyamānēna sarvajñō bhagavān hariḥ |
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ || 33 ||
vidikṣu dikṣūrdhvamadhaḥ samantā-
-dantarbahirbhagavān nārasiṁhaḥ |
prahāpayaṁllōkabhayaṁ svanēna
svatējasā grastasamastatējāḥ || 34 ||
maghavannidamākhyātaṁ varma nārāyaṇātmakam |
vijēṣyasyañjasā yēna daṁśitō:’surayūthapān || 35 ||
ētaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā |
padā vā saṁspr̥śēt sadyaḥ sādhvasāt sa vimucyatē || 36 ||
na kutaścidbhayaṁ tasya vidyāṁ dhārayatō bhavēt |
rājadasyugrahādibhyō vyādhyādibhyaśca karhicit || 37 ||
imāṁ vidyāṁ purā kaścit kauśikō dhārayan dvijaḥ |
yōgadhāraṇayā svāṅgaṁ jahau sa marudhanvani || 38 ||
tasyōpari vimānēna gandharvapatirēkadā |
yayau citrarathaḥ strībhirvr̥tō yatra dvijakṣayaḥ || 39 ||
gaganānnyapatat sadyaḥ savimānō hyavākchirāḥ |
sa vālakhilyavacanādasthīnyādāya vismitaḥ |
prāsya prācī sarasvatyāṁ snātvā dhāma svamanvagāt || 40 ||
śrīśuka uvāca |
ya idaṁ śr̥ṇuyāt kālē yō dhārayati cādr̥taḥ |
taṁ namasyanti bhūtāni mucyatē sarvatō bhayāt || 41 ||
ētāṁ vidyāmadhigatō viśvarūpācchatakratuḥ |
trailōkyalakṣmīṁ bubhujē vinirjitya mr̥dhē:’surān || 42 ||
iti śrīmadbhāgavatē mahāpurāṇē ṣaṣṭhaskandhē nārāyaṇavarmōpadēśō nāmāṣṭamō:’dhyāyaḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Om Namo Narayanaya
Very well to read