Ishana Stuti – īśāna stutiḥ


(rudrādhyāya stutiḥ (śatarudrīyam) >> )

vyāsa uvāca |
prajāpatīnāṁ prathamaṁ tējasāṁ puruṣaṁ prabhum |
bhuvanaṁ bhūrbhuvaṁ dēvaṁ sarvalōkēśvaraṁ prabhum || 1 ||

īśānaṁ varadaṁ pārtha dr̥ṣṭavānasi śaṅkaram |
taṁ gaccha śaraṇaṁ dēvaṁ varadaṁ bhuvanēśvaram || 2 ||

mahādēvaṁ mahātmānamīśānaṁ jaṭilaṁ śivam |
tryakṣaṁ mahābhujaṁ rudraṁ śikhinaṁ cīravāsasam || 3 ||

mahādēvaṁ haraṁ sthāṇuṁ varadaṁ bhuvanēśvaram |
jagatpradhānamadhikaṁ jagatprītamadhīśvaram || 4 ||

jagadyōniṁ jagaddvīpaṁ jayinaṁ jagatō gatim |
viśvātmānāṁ viśvasr̥jaṁ viśvamūrtiṁ yaśasvinam || 5 ||

viśvēśvaraṁ viśvanaraṁ karmaṇāmīśvaraṁ prabhum |
śambhuṁ svayambhuṁ bhūtēśaṁ bhūtabhavyabhavōdbhavam || 6 ||

yōgaṁ yōgēśvaraṁ sarvaṁ sarvalōkēśvarēśvaram |
sarvaśrēṣṭhaṁ jagacchrēṣṭhaṁ variṣṭhaṁ paramēṣṭhinam || 7 ||

lōkatrayavidhātāramēkaṁ lōkatrayāśrayam |
sudurjayaṁ jagannāthaṁ janmamr̥tyujarātigam || 8 ||

jñānātmānaṁ jñānagamyaṁ jñānaśrēṣṭhaṁ sudurvidam |
dātāraṁ caiva bhaktānāṁ prasādavihitān varān || 9 ||

tasya pāriṣadā divyā rūpairnānāvidhairvibhōḥ |
vāmanā jaṭilā muṇḍā hrasvagrīvā mahōdarāḥ || 10 ||

mahākāyā mahōtsāhā mahākarṇāstathāparē |
ananairvikr̥taiḥ pādaiḥ pārtha vēṣaiśca vaikr̥taiḥ || 11 ||

īdr̥śaiḥ sa mahādēvaḥ pūjyamānō mahēśvaraḥ |
sa śivastāta tējasvī prasādādyāti tē:’grataḥ || 12 ||

tasmin ghōrē sadā pārtha saṅgrāmē lōmaharṣaṇē |
drauṇikarṇakr̥pairguptāṁ mahēṣvāsaiḥ prahāribhiḥ || 13 ||

kastāṁ sēnāṁ tadā pārtha manasāpi pradharṣayēt |
r̥tē dēvānmahēṣvāsādbahurūpānmahēśvarāt || 14 ||

sthātumutsahatē kaścinna tasminnagrataḥ sthitē |
na hi bhūtaṁ samaṁ tēna triṣu lōkēṣu vidyatē || 15 ||

gandhēnāpi hi saṅgrāmē tasya kruddhasya śatravaḥ |
visañjñā hatabhūyiṣṭhā vēpanti ca patanti ca || 16 ||

tasmai namastu kurvantō dēvāstiṣṭhanti vai divi |
yē cānyē mānavā lōkē yē ca svargajitō narāḥ || 17 ||

yē bhaktā varadaṁ dēvaṁ śivaṁ rudramumāpatim |
iha lōkē sukhaṁ prāpya tē yānti paramāṁ gatim || 18 ||

namaskuruṣva kauntēya tasmai śāntāya vai sadā |
rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcasē || 19 ||

kapardinē karālāya haryakṣa varadāya ca |
yāmyāyāraktakēśāya sadvr̥ttē śaṅkarāya ca || 20 ||

kāmyāya harinētrāya sthāṇavē puruṣāya ca |
harikēśāya muṇḍāya kaniṣṭhāya suvarcasē || 21 ||

bhāskarāya sutīrthāya dēvadēvāya raṁhasē |
bahurūpāya śarvāya priyāya priyavāsasē || 22 ||

uṣṇīṣiṇē suvaktrāya sahasrākṣāya mīḍhuṣē |
giriśāya suśāntāya patayē cīravāsasē || 23 ||

hiraṇyabāhavē rājannugrāya patayē diśām |
parjanyapatayē caiva bhūtānāṁ patayē namaḥ || 24 ||

vr̥kṣāṇāṁ patayē caiva gavāṁ ca patayē tathā |
vr̥kṣairāvr̥takāyāya sēnānyē madhyamāya ca || 25 ||

śruvahastāya dēvāya dhanvinē bhārgavāya ca |
bahurūpāya viśvasya patayē muñjavāsasē || 26 ||

sahasraśirasē caiva sahasranayanāya ca |
sahasrabāhavē caiva sahasracaraṇāya ca || 27 ||

śaraṇaṁ gaccha kauntēya varadaṁ bhuvanēśvaram |
umāpatiṁ virūpākṣaṁ dakṣayajñanibarhaṇam || 28 ||

prajānāṁ patimavyagraṁ bhūtānāṁ patimavyayam |
kapardinaṁ vr̥ṣāvartaṁ vr̥ṣanābhaṁ vr̥ṣadhvajam || 29 ||

vr̥ṣadarpaṁ vr̥ṣapatiṁ vr̥ṣaśr̥ṅgaṁ vr̥ṣarṣabham |
vr̥ṣāṅkaṁ vr̥ṣabhōdāraṁ vr̥ṣabhaṁ vr̥ṣabhēkṣaṇam || 30 ||

vr̥ṣāyudhaṁ vr̥ṣaśaraṁ vr̥ṣabhūtaṁ mahēśvaram |
mahōdaraṁ mahākāyaṁ dvīpicarmanivāsinam || 31 ||

lōkēśaṁ varadaṁ muṇḍaṁ brahmaṇyaṁ brāhmaṇapriyam |
triśūlapāṇiṁ varadaṁ khaḍgacarmadharaṁ śubham || 32 ||

pinākinaṁ khaṇḍaparśuṁ lōkānāṁ patimīśvaram | [khaḍgadharaṁ]
prapadyē dēvamīśānaṁ śaraṇyaṁ cīravāsasam || 33 ||

namastasmai surēśāya yasya vaiśravaṇaḥ sakhā |
suvāsasē namō nityaṁ suvratāya sudhanvinē || 34 ||

dhanurdharāya dēvaya priyadhanvāya dhanvinē |
dhanvantarāya dhanuṣē dhanvācāryāya tē namaḥ || 35 ||

ugrāyudhāya dēvaya namaḥ suravarāya ca |
namō:’stu bahurūpāya namastē bahudhanvinē || 36 ||

namō:’stu sthāṇavē nityaṁ namastasmai sudhanvinē |
namō:’stu tripuraghnāya bhagaghnāya ca vai namaḥ || 37 ||

vanaspatīnāṁ patayē narāṇāṁ patayē namaḥ |
mātr̥̄ṇāṁ patayē caiva gaṇānāṁ patayē namaḥ || 38 ||

gavāṁ ca patayē nityaṁ yajñānāṁ patayē namaḥ |
apāṁ ca patayē nityaṁ dēvānāṁ patayē namaḥ || 39 ||

pūṣṇō dantavināśāya tryakṣāya varadāya ca |
harāya nīlakaṇṭhāya svarṇakēśāya vai namaḥ || 40 ||

iti śrīmahābhāratē drōṇaparvaṇi tryadhikadviśatō:’dhyāyē īśāna stutiḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed