Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शबरिगिरिपते भूतनाथ ते
जयतु मङ्गलं मञ्जुलं महः ।
मम हृदिस्थितं ध्वान्तरं तव
नाशयद्विदं स्कन्दसोदर ॥ १ ॥
कान्तगिरिपते कामितार्थदं
कान्तिमत्तव काङ्क्षितं मया ।
दर्शयाद्भुतं शान्तिमन्महः
पूरयार्थितं शबरिविग्रह ॥ २ ॥
पम्पयाञ्चिते परममङ्गले
दुष्टदुर्गमे गहनकानने ।
गिरिशिरोवरे तपसिलालसं
ध्यायतां मनो हृष्यति स्वयम् ॥ ३ ॥
त्वद्दिदृक्षय सञ्चितव्रता-
-स्तुलसिमालिकः कम्रकन्धरा ।
शरणभाषिण शङ्घसोजन
कीर्तयन्ति ते दिव्यवैभवम् ॥ ४ ॥
दुष्टशिक्षणे शिष्टरक्षणे
भक्तकङ्कणे दिशति ते गणे ।
धर्मशास्त्रे त्वयि च जाग्रति
संस्मृते भयं नैव जायते ॥ ५ ॥
पूर्णपुष्कला सेविताऽप्यहो
योगिमानसाम्भोज भास्करः ।
हरिगजादिभिः परिवृतो भवान्
निर्भयः स्वयं भक्तभीहरः ॥ ६ ॥
वाचि वर्ततां दिव्यनाम ते
मनसि सन्ततं तावकं महः ।
श्रवणयोर्भवद्गुणगणावलि-
-र्नयनयोर्भवन्मूर्तिरद्भुताः ॥ ७ ॥
करयुगं मम त्वद्पदार्चने
पदयुगं सदा त्वत्प्रदक्षिणे ।
जीवितं भवन्मूर्तिपूजने
प्रणतमस्तु ते पूर्णकरुणया ॥ ८ ॥
इति श्री शबरिगिरिपत्यष्टकम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.