Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्मोवाच ।
वन्दे रामं जगद्वन्द्यं सुन्दरास्यं शुचिस्मितम् ।
कन्दर्पकोटिलावण्यं कामितार्थप्रदायकम् ॥ १ ॥
भास्वत्किरीटकटककटिसूत्रोपशोभितम् ।
विशाललोचनं भ्राजत्तरुणारुणकुण्डलम् ॥ २ ॥
श्रीवत्सकौस्तुभलसद्वक्षसं वनमालिनम् ।
मुक्ताहारसुशोभाढ्यं मुद्रिकारत्नभासुरम् ॥ ३ ॥
सर्वाङ्गसुन्दरं हृद्यं द्विभुजं रघुनन्दनम् ।
नीलजीमूतसङ्काशं नीलालकवृताननम् ॥ ४ ॥
ज्ञानमुद्रालसद्वक्षोबाहुं ज्ञानमयं हरिम् ।
वामजानूपरिन्यस्तवामहस्ताम्बुजं प्रभुम् ॥ ५ ॥
वीरासने समासीनं विद्युत्पुञ्जनिभाम्बरम् ।
कोटिसूर्यप्रतीकाशं कोमलाङ्गसमुज्ज्वलम् ॥ ६ ॥
जानकीलक्ष्मणाभ्यां च वामदक्षिणशोभितम् ।
हनुमद्रविमुख्यादिकपिमुख्यैश्च सेवितम् ॥ ७ ॥
दिव्यरत्नसमायुक्तसिंहासनगतं प्रभुम् ।
प्रत्यहं प्रातरुत्थाय ध्यात्वैवं राघवं हृदि ॥ ८ ॥
एभिः षोडशभिर्नामपदैः स्तुत्वा नमेद्धरिम् ।
नमो रामाय शुद्धाय बुद्धाय परमात्मने ॥ ९ ॥
विशुद्धज्ञानदेहाय रघुनाथाय ते नमः ।
नमो रावणहन्त्रे ते नमो वालिविनाशिने ॥ १० ॥
नमो वैकुण्ठनाथाय नमो विष्णुस्वरूपिणे ।
नमो यज्ञस्वरूपाय यज्ञभोक्त्रे नमो नमः ॥ ११ ॥
योगिध्येयाय योगाय परमानन्दरूपिणे ।
शङ्करप्रियमित्राय जानकीजानये नमः ॥ १२ ॥
य एवं प्रातरुत्थाय भक्तिश्रद्धासमन्वितः ।
षोडशैतानि नामानि रामचन्द्रस्य नित्यशः ॥ १३ ॥
पठेद्विद्वान् स्मरन् रामं स एव स्याद्रघूत्तमः ।
श्रीरामे भक्तिरचला भवत्येव हि सर्वदा ॥ १४ ॥
समये समनुप्राप्ते राघवः सीतया सह ।
हृदि सन्दृश्यते तस्य साक्षात् सौमित्रिणा सह ॥ १५ ॥
नित्यं चापररात्रेषु रामस्यैतां समाहितः ।
मुच्यतेऽनुस्मृतिं जप्त्वा मृत्युदारिद्र्यपातकैः ॥ १६ ॥
इति ब्रह्मप्रोक्तं श्रीरामानुस्मृति स्तोत्रम् ।
इतर श्री राम स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.