Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विश्वेश्वरी निखिलदेवमहर्षिपूज्या
सिंहासना त्रिनयना भुजगोपवीता ।
शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १ ॥
जन्माटवीप्रदहने दववह्निभूता
तत्पादपङ्कजरजोगत चेतसां या ।
श्रेयोवतां सुकृतिनां भवपाशभेत्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २ ॥
देव्या यया दनुजराक्षसदुष्टचेतो
न्यग्भावितं चरणनूपुरशिञ्जितेन ।
इन्द्रादिदेवहृदयं प्रविकासयन्ती
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ३ ॥
दुःखार्णवे हि पतितं शरणागतं या
चोद्धत्य सा नयति धाम परं दयाब्धिः ।
विष्णुर्गजेन्द्रमिव भीतभयापहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ४ ॥
यस्या विचित्रमखिलं हि जगत्प्रपञ्चं
कुक्षौ विलीनमपि सृष्टिविसृष्टिरूपात् ।
आविर्भवत्यविरतं चिदचित्स्वभावं
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ५ ॥
यत्पादपङ्कजरजःकणज प्रसादा-
-द्योगीश्वरैर्विगतकल्मषमानसैस्तत् ।
प्राप्तं पदं जनिविनाशहरं परं सा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ६ ॥
यत्पादपङ्कजरजांसि मनोमलानि
संमार्जयन्ति शिवविष्णुविरिञ्चिदेवैः ।
मृग्यान्यऽपश्चिमतनोः प्रणुतानि माता
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ७ ॥
यद्दर्शनामृतनदी महदोघयुक्ता
सम्प्लावयत्यखिलभेदगुहास्वऽनन्ता ।
तृष्णाहरा सुकृतिनां भवतापहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ८ ॥
यत्पादचिन्तन दिवाकररश्मिमाला
चान्तर्बहिष्करणवर्गसरोजषण्डम् ।
ज्ञानोदये सति विकास्य तमोपहर्त्री
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ९ ॥
हंसस्थिता सकलशब्दमयी भवानी
वाग्वादिनी हृदय पुष्कर चारिणीया ।
हंसीव हंस रजनीश्वर वह्निनेत्रा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १० ॥
या सोमसूर्यवपुषा सततं सरन्ती
मूलाश्रयात्तडिदिवाऽऽविधिरन्ध्रमीढ्या ।
मध्यस्थिता सकलनाडिसमूह पूर्णा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ११ ॥
चैतन्यपूरित समस्तजगद्विचित्रा
मातृ प्रमेयपरिमाणतया चकास्ति ।
या पूर्णवृत्यहमिति स्वपदाधिरूढा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १२ ॥
या चित्क्रमक्रमतया प्रविभाति नित्या
स्वातन्त्र्य शक्तिरमला गतभेदभावा ।
स्वात्मस्वरूपसुविमर्शपरैः सुगम्या
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १३ ॥
या कृत्यपञ्चकनिभालनलालसैस्तैः
सन्दृश्यते निखिलवेद्यगतापि शश्वत् ।
सान्तर्धृता परप्रमातृपदं विशन्ती
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १४ ॥
याऽनुत्तरात्मनि पदे परमाऽमृताब्धौ
स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती ।
संलीयते स्वरसतः स्वपदे सभावा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १५ ॥
मेरोः सदैव हि दरीषुविचित्रवाग्भि-
-र्गायन्ति या भगवतीं परिवादिनीभिः ।
विद्याधरा हि पुलकाङ्कित विग्रहाः सा
राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १६ ॥
राज्ञी सदा भगवती मनसा स्मरामि
राज्ञी सदा भगवती वचसा गृणामि ।
राज्ञी सदा भगवती शिरसा नमामि
राज्ञी सदा भगवती शरणं प्रपद्ये ॥ १७ ॥
राज्ञ्याः स्तोत्रमिदं पुण्यं यः पठेद्भक्तिमान्नरः ।
नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ १८ ॥
इति श्रीविद्याधर विरचितं श्री राज्ञी स्तोत्रम् ।
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.