Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अजोमेशदेवं रजोत्कर्षवद्भू-
-द्रजोत्कर्षवद्भूद्रजोद्धूतभेदम् ।
द्विजाधीशभेदं रजोपालहेतिं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ १ ॥
हिरण्याक्षरक्षोवरेण्याग्रजन्म-
-स्थिरक्रूरवक्षोहरप्रौढदक्षम् ।
भृतश्रीनखाग्रं परश्रीसुखोग्रं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ २ ॥
निजारम्भशुम्भद्भुजास्तम्भडम्भ-
-द्दृढाङ्गस्रवद्रक्तसम्युक्तभूतम् ।
निजाघावनोद्वेललीलानुभूतं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ ३ ॥
वटुर्जन्यजास्यं स्फुटालोलघाटी-
-सटाझूटमृत्युर्बहिर्गानशौर्यम् ।
घटोद्भूतपद्भूद्धटस्तूयमानं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ ४ ॥
पिनाक्युत्तमाङ्गं स्वनद्भङ्गरङ्गं
ध्रुवाकाशरङ्गं जनश्रीपदाङ्गम् ।
पिनाकिन्यराजप्रशस्तस्तरस्तं
भजे वेदशैलस्फुरन्नारसिंहम् ॥ ५ ॥
इति वेदशैलगत नृसिंह भुजङ्ग प्रयात स्तोत्रम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.