Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मट्टपल्लिनिवासाय मधुरानन्दरूपिणे ।
महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १ ॥
कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने ।
प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥
कर्तस्थिताय धीराय गम्भीराय महात्मने ।
सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥
ऋग्यजुः सामरूपाय मन्त्रारूढाय धीमते ।
श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥
गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे ।
गुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम् ॥ ५ ॥
श्रीपल्यद्रिमध्यस्थाय निधये मधुराय च ।
सुखप्रदाय देवाय श्रीनृसिंहाय मङ्गलम् ॥ ६ ॥
तापनीयरहस्याय तापत्रयविनाशिने ।
नतानां पारिजाताय श्रीनृसिंहाय मङ्गलम् ॥ ७ ॥
राज्यलक्ष्म्या समेताय रागद्वेषविनाशिने
मट्टपल्लिनिवासाय श्रीनृसिंहाय मङ्गलम् ॥ ८ ॥
मुक्कूर् नृसिंहदासेन प्रोक्तं मङ्गलमद्भुतम् ।
यः पठेच्छ्रद्धया भक्त्या सर्वपापैर्विमुच्यते ॥ ९ ॥
इति श्रीमुक्कूर् लक्ष्मीनृसिंहस्वामिना अनुगृहीतं श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.