Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अपारकरुणासिन्धो निवारणपरानिमान् ।
विदारय हिरण्याक्ष विदारण नखायुधैः ॥ १ ॥
सर्ववेदान्तवेद्याय कारणाय महात्मने ।
सर्वलोकशरण्याय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥
शेषिने सर्ववस्तूनां वाञ्छितार्थप्रदायिने ।
संश्रितानां सदा भूयात् श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥
पवित्राणां पवित्राय प्रापकाय फलात्मने ।
भद्राणामपि भद्राय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥
आदिवण् शठकोपाख्यैर्मुनिवर्यैर्महात्मभिः ।
समर्चिताय नित्याय श्रीनृसिंहाय मङ्गलम् ॥ ५ ॥
जगज्जन्मादिलक्ष्याय स्वेच्छास्वीकृतमूर्तये ।
विध्वस्ताखिलहेयाय श्रीनृसिंहाय मङ्गलम् ॥ ६ ॥
ज्ञानानन्दस्वरूपाय ज्ञानशक्त्यादिसिन्धवे ।
बन्धवे सर्वलोकानां श्रीनृसिंहाय मङ्गलम् ॥ ७ ॥
कायाधव परित्राण भावित स्तम्भजन्मने ।
ब्रह्मेन्द्रादिस्तुताय स्यात् श्रीनृसिंहाय मङ्गलम् ॥ ८ ॥
गुणलेशविहीनस्य सर्वहेयास्पदस्य मे ।
मङ्क्षुक्षन्त्रेऽप्यनन्तान् स्यात् श्रीनृसिंहाय मङ्गलम् ॥ ९ ॥
श्रीनिवासयतीन्द्रोक्तं लक्ष्मीनृहरिमङ्गलम् ।
ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ १० ॥
इति श्री लक्ष्मीनृसिंह मङ्गलम् ।
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.