Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शं शं शं सिद्धिनाथं प्रणमति चरणं वायुपुत्रं च रौद्रं
वं वं वं विश्वरुपं ह ह ह ह हसितं गर्जितं मेघक्षत्रम् ।
तं तं त्रैलोक्यनाथं तपति दिनकरं तं त्रिनेत्रस्वरूपं
कं कं कन्दर्पवश्यं कमलमनहरं शाकिनीकालरूम् ॥ १ ॥
रं रं रं रामदूतं रणगजदमितं रावणच्छेददक्षं
बं बं बं बालरूपं नतगिरिचरणं कम्पितं सूर्यबिम्बम् ।
मं मं मं मन्त्रसिद्धिं कपिकुलतिलकं मर्दनं शाकिनीनां
हुं हुं हुङ्कारबीजं हनति हनुमतं हन्यते शत्रुसैन्यम् ॥ २ ॥
दं दं दं दीर्घरूपं धरकरशिखरं पातितं मेघनादं
ऊं ऊं उच्चाटितं वै सकलभुवनतलं योगिनीवृन्दरूपम् ।
क्षं क्षं क्षं क्षिप्रवेगं क्रमति च जलधिं ज्वालितं रक्षदुर्गं
क्षें क्षें क्षें क्षेमतत्त्वं दनुरुहकुलं मुच्यते बिम्बकारम् ॥ ३ ॥
कं कं कं कालदुष्टं जलनिधितरणं राक्षसानां विनाशे
दक्षं श्रेष्ठं कवीनां त्रिभुवनचरतां प्राणिनां प्राणरूपम् ।
ह्वां ह्वां ह्वां ह्वांसतत्वं त्रिभुवनरचितं दैवतं सर्वभूते
देवानां च त्रयाणां फणिभुवनधरं व्यापकं वायुरूपम् ॥ ४ ॥
त्वं त्वं त्वं वेदतत्त्वं बहुरुचयजुषं सामचाथर्वरूपं
कं कं कं कन्दने त्वं ननु कमलतले राक्षसान् रौद्ररूपान् ।
खं खं खं खड्गहस्तं झटिति भुवितले त्रोटितं नागपाशं
ओं ओं ओङ्काररूपं त्रिभुवनपठितं वेदमन्त्राधिमन्त्रम् ॥ ५ ॥
सङ्ग्रामे शत्रुमध्ये जलनिधितरणे व्याघ्रसिंहे च सर्पे
राजद्वारे च मार्गे गिरिगुहविवरे चोषरे कन्दरे वा ।
भूतप्रेतादियुक्ते ग्रहगणविषये शाकिनीडाकिनीनां
देशे विस्फोटकानां ज्वरवमन शिरः पीडने नाशकस्त्वम् ॥ ६ ॥
इति श्री हनुमत् पञ्चरत्न स्तोत्रम् ॥
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.