Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मूलाधारे वारिजपत्रे चतुरस्रं
वं शं षं सं वर्णविशालैः सुविशालैः ।
रक्तं वर्णं श्रीगणनाथं भगवन्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १ ॥
स्वाधिष्ठाने षड्दलपत्रे तनुलिङ्गे
बालां तावद्वर्णविशालैः सुविशालैः ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ २ ॥
नाभौपद्मे पत्रदशाब्दे ड फ वर्णे
लक्ष्मीकान्तं गरुडारूढं नरवीरम् ।
नीलं वर्णं निर्गुणरूपं निगमान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ३ ॥
हृत्पद्मान्ते द्वादशपत्रे क ठ वर्णे
साम्बं शैवं हंसविशेषं शमयन्तम् ।
सर्गस्थित्यन्तं कुर्वन्तं शिवशक्तिं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ४ ॥
कण्ठस्थाने चक्रविशुद्धे कमलान्ते
चन्द्राकारे षोडशपत्रे स्वरवर्णे ।
मायाधीशं बीजशिवं तं निजरूपं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ५ ॥
आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते
हं क्षं बीजं ज्ञानसमुद्रं गुरुमूर्तिम् ।
विद्युद्वर्णं ज्ञानमयं तं निटिलाक्षं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ६ ॥
मूर्ध्निस्थाने वारिजपत्रे शशिबीजे
शुभ्रं वर्णं पद्मसहस्रं सुविशालम् ।
हं बीजाख्यं वर्णसहस्रं तुरीयान्तं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ७ ॥
ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं सत्यमनन्तं भवरूपम् ।
पूर्णं चिद्घनपञ्चमखण्डं शिवरूपं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ८ ॥
शान्ताकारं शेषशयानं सुरवन्द्यं
कान्तानाथं कोमलगात्रं कमलाक्षम् ।
चिन्तारत्नं चिद्घनपूर्णं द्विजराजं
दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ९ ॥
इति श्रीमच्छङ्कराचार्यविरचितं अजपाजपस्तोत्रं नाम श्री दत्तात्रेय अष्टचक्रबीज स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.