Sri Datta Aparadha Kshamapana Stotram – श्री दत्त अपराध क्षमापण स्तोत्रम्


दत्तात्रेयं त्वां नमामि प्रसीद
त्वं सर्वात्मा सर्वकर्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवाधिदेव
ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥ १ ॥

त्वदुद्भवत्वात्त्वदधीनधीत्वा-
-त्त्वमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते मे
कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २ ॥

भोगापवर्गप्रदमार्तबन्धुं
कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चान्यं परिमार्गयन्ति
हा मादृशो नष्टदृशो विमूढाः ॥ ३ ॥

न मत्समो यद्यपि पापकर्ता
न त्वत्समोऽथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य
न त्वत्समः क्वापि दयालुवर्यः ॥ ४ ॥

अनाथनाथोऽसि सुदीनबन्धो
श्रीशाऽनुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं
त्वदीयमन्त्रार्थदृढैकनिष्ठाम् ॥ ५ ॥

गुरुस्मृतिं निर्मलबुद्धिमाधि-
-व्याधिक्षयं मे विजयं च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं
धनान्नवृद्धिं वरगोसमृद्धिम् ॥ ६ ॥

पुत्रादिलब्धिं म उदारतां च
देहीश मे चास्त्वभय हि सर्वतः ।
ब्रह्माग्निभूम्यो नम ओषधीभ्यो
वाचे नमो वाक्पतये च विष्णवे ॥ ७ ॥

शान्ताऽस्तु भूर्नः शिवमन्तरिक्षं
द्यौश्चाऽभयं नोऽस्तु दिशः शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः
शं सर्वतो मेऽभयमस्तु शान्तिः ॥ ८ ॥

इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं श्री दत्तापराध क्षमापण स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed