Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyaṁ tvāṁ namāmi prasīda
tvaṁ sarvātmā sarvakartā na vēda |
kō:’pyantaṁ tē sarvadēvādhidēva
jñātājñātānmē:’parādhān kṣamasva || 1 ||
tvadudbhavatvāttvadadhīnadhītvā-
-ttvamēva mē vandya upāsya ātman |
athāpi mauḍhyāt smaraṇaṁ na tē mē
kr̥taṁ kṣamasva priyakr̥nmahātman || 2 ||
bhōgāpavargapradamārtabandhuṁ
kāruṇyasindhuṁ parihāya bandhum |
hitāya cānyaṁ parimārgayanti
hā mādr̥śō naṣṭadr̥śō vimūḍhāḥ || 3 ||
na matsamō yadyapi pāpakartā
na tvatsamō:’thāpi hi pāpahartā |
na matsamō:’nyō dayanīya ārya
na tvatsamaḥ kvāpi dayāluvaryaḥ || 4 ||
anāthanāthō:’si sudīnabandhō
śrīśā:’nukampāmr̥tapūrṇasindhō |
tvatpādabhaktiṁ tava dāsadāsyaṁ
tvadīyamantrārthadr̥ḍhaikaniṣṭhām || 5 ||
gurusmr̥tiṁ nirmalabuddhimādhi-
-vyādhikṣayaṁ mē vijayaṁ ca dēhi |
iṣṭārthasiddhiṁ varalōkavaśyaṁ
dhanānnavr̥ddhiṁ varagōsamr̥ddhim || 6 ||
putrādilabdhiṁ ma udāratāṁ ca
dēhīśa mē cāstvabhaya hi sarvataḥ |
brahmāgnibhūmyō nama ōṣadhībhyō
vācē namō vākpatayē ca viṣṇavē || 7 ||
śāntā:’stu bhūrnaḥ śivamantarikṣaṁ
dyauścā:’bhayaṁ nō:’stu diśaḥ śivāśca |
āpaśca vidyutparipāntu dēvāḥ
śaṁ sarvatō mē:’bhayamastu śāntiḥ || 8 ||
iti śrīmadvāsudēvānandasarasvatī viracitaṁ śrī dattāparādha kṣamāpaṇa stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.