Sri Datta Vedapada Stuti – śrī datta vēdapāda stutiḥ


agnimīlē paraṁ dēvaṁ yajñasya tvāṁ tryadhīśvaram |
stōmō:’yamagriyō:’rthyastē hr̥dispr̥gastu śantamaḥ || 1 ||

ayaṁ dēvāya dūrāya girāṁ svādhyāya sātvatām |
stōmō:’stvanēna vindēyaṁ tadviṣṇōḥ paramaṁ padam || 2 ||

ētā yā laukikāḥ santu hīnā vācō:’pi naḥ priyāḥ |
bālasyēva pituṣṭē tvaṁ sa nō mr̥la mahām̐ asi || 3 ||

ayaṁ vāṁ nātmanōstattvamadhigamyāsti durmanāḥ |
hr̥drōgaṁ mama sūrya tvaṁ harimāṇaṁ ca nāśaya || 4 ||

pramanmahē:’smānviddhīti stōtārastē vayaṁ namaḥ |
bhagavō dēva tē stōmamārē asmē ca śr̥ṇvatē || 5 ||

indrō madāya yātīha satvaraṁ sōminō yathā |
stōtr̥̄nēhi tathā:’smām̐stē mādhvīrgāvō bhavantu naḥ || 6 ||

dvē virūpē:’tra māyāyāstē:’tra magnō:’smi pīḍitaḥ |
mābhitaḥ santapantīha sapatnīriva parśavaḥ || 7 ||

idaṁ śrēṣṭhamapi prāpya janma gantā:’dha ēva tat |
kuru prasādaṁ jñātvaitattēnāhaṁ bhūri cākana || 8 ||

pravastujñānājjahāti niṣkāmaścēnmr̥tiṁ tvaham |
na tādr̥śō:’taḥ kāmādi sarvaṁ rakṣō nibarhaya || 9 ||

suṣumāmūrdhiyaḥ stōmairāgacchaitē vayaṁ vibhō |
tvadaṁśāstvaṁ patirnō:’si dēvō dēvēṣu mēdhiraḥ || 10 ||

vasū rūpaṁ rūpamiha pratirūpō:’si nō pr̥thak |
ētāni bhūtāni vidurbrāhmaṇā yē manīṣiṇaḥ || 11 ||

taṁ nu tvāṁ kiṁ bruvē:’lpajñō bhagavantaṁ kṣamasva bhōḥ |
ōṣamāgahi māṁ tvaṁ cētsakhā sannatimanyasē || 12 ||

tā vāsanā ghnanti yathā vr̥ścikasyārasaṁ viṣam |
atō māṁ pāhi bhūyiṣṭhāṁ nama uktiṁ vidhēma tē || 13 ||

ni hōtā sīdasi vibhō yastvaṁ yaṣṭurgr̥hē priya |
taṁ tvā hvayē jyēṣṭharājaṁ brahmaṇāṁ brahmaṇaspatē || 14 ||

sēmāviḍḍhi prabhr̥timīśiṣē yō:’va māniśam |
tvaṁ viśvēṣāṁ yadīśānō brahmaṇā vēṣi mē havam || 15 ||

mandaḥ svakō:’yaṁ dīnō:’jña iti vidvānbhavānprabhuḥ |
indra āśābhyaḥ pari māṁ sarvābhyō abhayaṁ karat || 16 ||

pra ya ārūpitāṁ bhrāntiṁ tvatprasādājjahāti saḥ |
vimucyatē tadviprāstvāṁ jāgr̥vāṁsaḥ samindhatē || 17 ||

icchanti dēvā api tē prasādāya nr̥janma tat |
vidvānnāmāni tē datta viśvābhirgīrbhirīmahē || 18 ||

indra tvā bhajataḥ sūrērdurlabhaṁ kiṁ tarāmi tat |
bhaktyā klēśādi tē nāvā gambhīrām̐ udadhīriva || 19 ||

na tā rōddhuṁ dhiyaḥ śaktā yōgēnāpi tataḥ sadā |
trātāraṁ dhīmahīśa tvāṁ dhiyō yō naḥ pracōdayāt || 20 ||

vaiśvānarāya dattvā:’nnaṁ vidhilabdhaṁ sadaiva tē |
bhavāmō bhajanē saktā asmākaṁ śr̥ṇudhī havam || 21 ||

ēvā tvāmindra viprāsō jāgr̥vāṁsō vipanyavaḥ |
stuvantyēbhyō hi tē kō:’pi na jyāyām̐ asti vr̥trahan || 22 ||

prar̥bhubhyō gr̥ṇadbhyastē martyēbhyō:’pyamr̥tatvamit |
dattaṁ smr̥tvā tava manōratha āyātu pājasā || 23 ||

itamutyadiṣaṁ śrēyō yajjagdhvā paritr̥pyati |
sādhustadbhajanaṁ tē:’smē iṣaṁ stōtr̥bhya ābhara || 24 ||

tvāmagnē māyinaṁ māyāṁ jētāramaparājitam |
hitvā kaṁ śaraṇaṁ yāmaḥ sa nō bōdhi śrudhī havam || 25 ||

mahī mahēśō:’jñānēna bhavānavatu māvr̥tam |
yathā vai sūryaṁ svarbhānustamasāvidhyadāsuraḥ || 26 ||

prayuñjatī yadātmānaṁ manīṣā manasā saha |
tadaiva bhavataikāntaṁ jānatā saṅgamēmahi || 27 ||

r̥tasya gōpāstvaṁ dēhi mahyaṁ śaṁ yuñjatē dhiyaḥ |
bhītāya nādhamānāya r̥ṣayē saptavadhrayē || 28 ||

tvaṁ hi pātāsi nō datta paribādhasva duṣkr̥tam |
kāmādīnyasya bījāni jahi rakṣāṁsi sukratō || 29 ||

pibā sōmamiti śrutvā yaṣṭurhūtiṁ śubhaṁ dravat |
āyāsi pururūpa tvāmāsu gōṣūpapr̥cyatām || 30 ||

indraṁ vōtānyaṁ na pr̥thaṅmanyē māyābhiridbhavān |
pururūpa itīkṣē tvamamitrām̐ suṣahānkr̥dhi || 31 ||

yajñā yajñādhīśa sarvē tvanmayā api tēṣu naḥ |
japayajñō matastēna samu pūṣṇā gamēmahi || 32 ||

stuṣē narāpyaṁ tuṣṭaḥ sannathō yasyā ayōmukham |
māyāṁ jitvā bhavāntāṁ mē viśvāhā śarma yacchatu || 33 ||

juṣasva stōmamīśaitē priyāsaḥ santu sūrayaḥ |
vayaṁ stōmapriyānēna yacchā naḥ śarma dīrghaśrut || 34 ||

ugrō jajñē mr̥tyurayamadugdhā iva dhēnavaḥ |
dhiyō mē:’nēnēdr̥gīśa na jātō na janiṣyatē || 35 ||

prabrahmaihīdamākarṇyōrvārukamiva bandhanāt |
mr̥tyuñjaya pramādākhyānmr̥tyōrmukṣīya mā:’mr̥tāt || 36 ||

yadadya varṣma tēnaiva paśyēma śaradaḥ śatam |
stōtrāya tē hatē mr̥tyau jīvēma śaradaḥ śatam || 37 ||

pratyuttamaṁ mahēśaṁ tvāṁ manāmaha ihāgahi |
mr̥lā sukṣatra mr̥laya mā nō duḥśaṁsa īśata || 38 ||

tisrō vācastē:’tra varāṁ ka īśānaṁ na yāciṣat |
bhaktyā gr̥ṇīmastvāṁ stōtraistēbhirnastūyamāgahi || 39 ||

dūrādvihāya sarvaṁ tvāmr̥ṣayō yē ca tuṣṭuvuḥ |
martā amartyasya tē tadbhūri nāma manāmahē || 40 ||

ya indra tvaṁ yō namasā svadhvarō hīti saṁstutaḥ |
indrō brahmēndra r̥ṣirityupa brahmāṇi naḥ śr̥ṇu || 41 ||

vayamu tvā varaṁ dēvamasmabhyaṁ śarma saprathaḥ |
manāmahē pr̥ṇantaṁ tadabhitvāmindra nōnumaḥ || 42 ||

prakr̥tānyapi sūktāni śr̥ṇvantaṁ jātavēdasam |
tvāṁ gr̥ṇanti na kē tvaṁ hi yēṣāmindrō yuvā sakhā || 43 ||

tvāvataḥ pāhi nō martyānyata indra bhayāmahē |
ādiśya padabhaktiṁ tē tatō nō abhayaṁ kr̥dhi || 44 ||

ā tvā rathaṁ na turagaiḥ stōtraistvā vartayāmasi |
sa tvaṁ na indra mr̥laya yasya tē svādu sakhyamit || 45 ||

ā prabōdhaṁ bhavō:’bōdhaḥ svapnavadduḥkhadō:’śuciḥ |
patitān duḥkhitānnr̥̄nnaḥ pāhi tvaṁ śr̥ṇudhī giraḥ || 46 ||

indrāya sāma tē gātuṁ na kṣamō nāma tē gr̥ṇē |
baṇmahām̐asi sūrya tvaṁ satrādēva mahām̐asi || 47 ||

sōmaḥ punānōntārāmō mayā tvaṁ nādhilakṣitaḥ |
īkṣē tucchānbahirbhōgānyōṣā jāramiva priyam || 48 ||

praṇa indōrapi smaraṁ rūpaṁ tē darśayāmalam |
nr̥̄n stōtr̥̄n pāhyaṁhasō nō jahi rakṣāṁsi sukratō || 49 ||

hinvanti dvaitamastyasmādbhayaṁ vindati māmiha |
yadanti dūrakē yacca pavamāna vi tajjahi || 50 ||

dhartā kārakaśaktīnāṁ sarvēṣāṁ tvamihaika it |
yaśō:’trēdaṁ pavitraṁ tē vitataṁ brahmaṇaspatē || 51 ||

asarji bhavatā viśvamanityamavaśaṁ br̥hat |
tvaṁ saṁsmara jña śaraṇa vatsaṁ jātaṁ na dhēnavaḥ || 52 ||

purōjitīśa bhō bhūman tatra māmamr̥taṁ kr̥dhi |
yatrānandāśca mōdāśca mudaḥ pramuda āsatē || 53 ||

ayaṁ sa iti vidvāntsanyamāya ghr̥tavaddhaviḥ |
kutō juhōmyatō:’dēvā yamāya juhutā haviḥ || 54 ||

nivartadhvamitō dēvā bhadraṁ nō api vātaya |
manō harē māṁ pāhyārtaṁ pitā putramiva priyam || 55 ||

pramā pramātā pramēyaṁ tripuṭīha na vidyatē |
rūpaṁ tē:’vikr̥taṁ sattvaṁ madhumanmē parāyaṇam || 56 ||

prahōtārō:’traiva manōnvāhuvāmaha ityataḥ |
gamādi manasō nāsya yō yajñasya prasādhanaḥ || 57 ||

yē yajñēnārcantyanēna sarvē nandanti tē tvayā |
nānyē:’tastvatpriyā ēva virūpāsō divaspari || 58 ||

dēvānāṁ nu vaśē yō:’sya sumaṅgalīriyaṁ vadhūḥ |
snēhēṣu tvacyutō bhōgī patirbandhēṣu badhyatē || 59 ||

vihitaṁ sarvamittē tvamatō jyāyāṁśca pūruṣaḥ |
pādō:’sya viśvā bhūtāni tripādasyāmr̥taṁ divi || 60 ||

hayē jāyē iti vadanyā sālāvr̥kahr̥tsamā |
tanmayō na sa vēdāmumātmānaṁ tava pūruṣa || 61 ||

ubhā upādhitō:’traikaḥ pākēna manasānvitaḥ |
tvāṁ yadīkṣēta taṁ mātā rēhli sa u rēhli mātaram || 62 ||

tadidātmanhr̥di vapuḥ paśyantastē manīṣayā |
munayō vātaraśanāḥ piśaṅgā vasatē:’malāḥ || 63 ||

tyaṁ cinmayaṁ budhā rūpaṁ sañjānānā upāsatē |
yō asya pārē rajasaḥ sa naḥ parṣadati dviṣaḥ || 64 ||

iṣē tvōrjē caudanēna nityahōmē:’pi gavyataḥ |
yajantyahaṁ tvakāmastvāṁ śrēṣṭhatamāya karmaṇē || 65 ||

agna āyāhīti gātuṁ tvā:’kṣamaḥ staumi kēvalam |
niṣīda mē hr̥di yathā nihōtā satsi barhiṣi || 66 ||

śaṁ nō dēvīḥ prasādāttē santu dhīvr̥ttayō:’niśam |
ātmapravāhāḥ svārasyācchamyōrabhisravantu naḥ || 67 ||

jñātē:’sminpāśamuktiḥ sakalaviditi tatsyādanirdēśyamēkaṁ
sūkṣmaṁ cātīndriyaṁ sattadayamiti girā śābdanirdēśyamēva |
vākyaistattvaṁ virōdhē:’pi sati sumatibhiḥ sō:’yamityādivatta-
-dbhāgatyāgēna lakṣyaṁ varagurukr̥payā labhyamaikyaṁ hi tajjñaiḥ || 68 ||

iti śrīdattapurāṇē śrī datta vēdapāda stutiḥ |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed