Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् –
भुजैश्चतुर्भिर्वरदाभयासि-
गदा वहन्तं सुमुखं प्रशान्तम् ।
पीतप्रभं चन्द्रसुतं सुरेढ्यं
सिंहेनिषण्णं बुधमाश्रयामि ॥
अथ स्तोत्रम् –
पीताम्बरः पीतवपुः किरीटी च चतुर्भुजः ।
पीतध्वजपताकी च रोहिणीगर्भसम्भवः ॥ १ ॥
ईशान्यादिषुदेशेषु बाणासन उदङ्मुखः ।
नाथो मगधदेशस्य मन्त्रो मन्त्रार्थतत्त्ववित् ॥ २ ॥
सुखासनः कर्णिकारो जैत्रश्चात्रेयगोत्रवान् ।
भरद्वाज ऋषिप्रख्यैर्ज्योतिर्मण्डलमण्डितः ॥ ३ ॥
अधिप्रत्यधिदेवाभ्यामन्यतो ग्रहमण्डले ।
प्रविष्टः सूक्ष्मरूपेण समस्तवरदः सुखी ॥ ४ ॥
सदा प्रदक्षिणं मेरोः कुर्वाणः कामरूपवान् ।
असिदण्डौ च बिभ्राणः सम्प्राप्तसुफलप्रदः ॥ ५ ॥
कन्याया मिथुनस्यापि राशेरधिपतिर्द्वयोः ।
मुद्गधान्यप्रदो नित्यं मर्त्यामर्त्यसुरार्चितः ॥ ६ ॥
यस्तु सौम्येन मनसा स्वमात्मानं प्रपूजयेत् ।
तस्य वश्यो भवेन्नित्यं सौम्यनामधरो बुधः ॥ ७ ॥
बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा ।
दिलीपाय च भक्ताय याचमानाय भूभृते ॥ ८ ॥
यः पठेदेकवारं वा सर्वाभीष्टमवाप्नुयात् ।
स्तोत्रराजमिदं पुण्यं गुह्याद्गुह्यतमं महत् ॥ ९ ॥
एकवारं द्विवारं वा त्रिवारं यः पठेन्नरः ।
तस्यापस्मारकुष्ठादिव्याधिबाधा न विद्यते ॥ १० ॥
सर्वग्रहकृतापीडा पठितेऽस्मिन्न विद्यते ।
कृत्रिमौषधदुर्मन्त्रं कृत्रिमादिनिशाचरैः ॥ ११ ॥
यद्यद्भयं भवेत्तत्र पठितेऽस्मिन्न विद्यते ।
प्रतिमा या सुवर्णेन लिखिता तु भुजाष्टका ॥ १२ ॥
मुद्गधान्योपरिन्यस्त पीतवस्त्रान्विते घटे ।
विन्यस्य विधिना सम्यक् मासमेकं निरन्तरम् ॥ १३ ॥
ये पूजयन्ति ते यान्ति दीर्घमायुः प्रजाधनम् ।
आरोग्यं भस्मगुल्मादि सर्वव्याधिविनाशनम् ।
यं यं कामयते सम्यक् तत्तदाप्नोत्यसंशयः ॥ १४ ॥
इति श्रीस्कान्दपुराणे श्री बुध स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.