Sri Buddhi Devi Ashtottara Shatanamavali – श्री बुद्धिदेवी अष्टोत्तरशतनामावली


ओं मूलवह्निसमुद्भूतायै नमः ।
ओं मूलाज्ञानविनाशिन्यै नमः ।
ओं निरुपाधिमहामायायै नमः ।
ओं शारदायै नमः ।
ओं प्रणवात्मिकायै नमः ।
ओं सुषुम्नामुखमध्यस्थायै नमः ।
ओं चिन्मय्यै नमः ।
ओं नादरूपिण्यै नमः ।
ओं नादातीतायै नमः । ९

ओं ब्रह्मविद्यायै नमः ।
ओं मूलविद्यायै नमः ।
ओं परात्परायै नमः ।
ओं सकामदायिनीपीठमध्यस्थायै नमः ।
ओं बोधरूपिण्यै नमः ।
ओं मूलाधारस्थगणपदक्षिणाङ्कनिवासिन्यै नमः ।
ओं विश्वाधारायै नमः ।
ओं ब्रह्मरूपायै नमः ।
ओं निराधारायै नमः । १८

ओं निरामयायै नमः ।
ओं सर्वाधारायै नमः ।
ओं साक्षिभूतायै नमः ।
ओं ब्रह्ममूलायै नमः ।
ओं सदाश्रयायै नमः ।
ओं विवेकलभ्यवेदान्तगोचरायै नमः ।
ओं मननातिगायै नमः ।
ओं स्वानन्दयोगसंलभ्यायै नमः ।
ओं निदिध्यासस्वरूपिण्यै नमः । २७

ओं विवेकादिभृत्ययुतायै नमः ।
ओं शमादिकिङ्करान्वितायै नमः ।
ओं भक्त्यादिकिङ्करीजुष्टायै नमः ।
ओं स्वानन्देशसमन्वितायै नमः ।
ओं महावाक्यार्थसंलभ्यायै नमः ।
ओं गणेशप्राणवल्लभायै नमः ।
ओं तमस्तिरोधानकर्यै नमः ।
ओं स्वानन्देशप्रदर्शिन्यै नमः ।
ओं स्वाधिष्ठानगतायै नमः । ३६

ओं वाण्यै नमः ।
ओं रजोगुणविनाशिन्यै नमः ।
ओं रागादिदोषशमन्यै नमः ।
ओं कर्मज्ञानप्रदायिन्यै नमः ।
ओं मणिपूराब्जनिलयायै नमः ।
ओं तमोगुणविनाशिन्यै नमः ।
ओं अनाहतैकनिलयायै नमः ।
ओं गुणसत्त्वप्रकाशिन्यै नमः ।
ओं अष्टाङ्गयोगफलदायै नमः । ४५

ओं तपोमार्गप्रकाशिन्यै नमः ।
ओं विशुद्धिस्थाननिलयायै नमः ।
ओं हृदयग्रन्धिभेदिन्यै नमः ।
ओं विवेकजनन्यै नमः ।
ओं प्रज्ञायै नमः ।
ओं ध्यानयोगप्रबोधिन्यै नमः ।
ओं आज्ञाचक्रसमासीनायै नमः ।
ओं निर्गुणब्रह्मसम्युतायै नमः ।
ओं ब्रह्मरन्ध्रपद्मगतायै नमः । ५४

ओं जगद्भावप्रणाशिन्यै नमः ।
ओं द्वादशान्तैकनिलयायै नमः ।
ओं स्वस्वानन्दप्रदायिन्यै नमः ।
ओं पीयूषवर्षिण्यै नमः ।
ओं बुद्ध्यै नमः ।
ओं स्वानन्देशप्रकाशिन्यै नमः ।
ओं इक्षुसागरमध्यस्थायै नमः ।
ओं निजलोकनिवासिन्यै नमः ।
ओं वैनायक्यै नमः । ६३

ओं विघ्नहन्त्र्यै नमः ।
ओं स्वानन्दब्रह्मरूपिण्यै नमः ।
ओं सुधामूर्त्यै नमः ।
ओं सुधावर्णायै नमः ।
ओं केवलायै नमः ।
ओं हृद्गुहामय्यै नमः ।
ओं शुभ्रवस्त्रायै नमः ।
ओं पीनकुचायै नमः ।
ओं कल्याण्यै नमः । ७२

ओं हेमकञ्चुकायै नमः ।
ओं विकचाम्भोरुहदललोचनायै नमः ।
ओं ज्ञानरूपिण्यै नमः ।
ओं रत्नताटङ्कयुगलायै नमः ।
ओं भद्रायै नमः ।
ओं चम्पकनासिकायै नमः ।
ओं रत्नदर्पणसङ्काशकपोलायै नमः ।
ओं निर्गुणात्मिकायै नमः ।
ओं ताम्बूलपूरितस्मेरवदनायै नमः । ८१

ओं सत्यरूपिण्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं सुबिम्बोष्ठ्यै नमः ।
ओं वीणापुस्तकधारिण्यै नमः ।
ओं गणेशज्ञातसौभाग्य-मार्दवोरुद्वयान्वितायै नमः ।
ओं कैवल्यज्ञानसुखदपदाब्जायै नमः ।
ओं भारत्यै नमः ।
ओं मतिः नमः ।
ओं वज्रमाणिक्यकटककिरीटायै नमः । ९०

ओं मञ्जुभाषिण्यै नमः ।
ओं विघ्नेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः ।
ओं अनेककोटिकेशार्कयुग्मसेवितपादुकायै नमः ।
ओं वागीश्वर्यै नमः ।
ओं लोकमात्रे नमः ।
ओं महाबुद्ध्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं चतुष्षष्टिकोटिविद्याकलालक्ष्मीनिषेवितायै नमः ।
ओं कटाक्षकिङ्करीभूतकेशबृन्दसमन्वितायै नमः । ९९

ओं ब्रह्मविष्ण्वीशशक्तीनां दृशा शासनकारिण्यै नमः ।
ओं पञ्चचित्तवृत्तिमय्यै नमः ।
ओं तारमन्त्रस्वरूपिण्यै नमः ।
ओं वरदायै नमः ।
ओं भक्तिवशगायै नमः ।
ओं भक्ताभीष्टप्रदायिन्यै नमः ।
ओं ब्रह्मशक्त्यै नमः ।
ओं महामायायै नमः ।
ओं जगद्ब्रह्मस्वरूपिण्यै नमः । १०८

इति श्री बुद्धिदेवी अष्टोत्तरशतनामावली सम्पूर्णम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed