Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
भगवन् ब्रूहि तत् स्तोत्रं सर्वकामप्रसाधनं ।
यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १ ॥
यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।
तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ २ ॥
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि सर्वकामप्रसाधनं ।
हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ ३ ॥
ओं अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिः ऋषिः – गायत्री छन्दः – श्रीभुवनेश्वरी देवता – हकारो बीजं – ईकारश्शक्तिः – रेफः कीलकं – सकल मनोवाञ्छितसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः ॥
ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।
ओं श्रीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्रीं अनामिकाभ्यां नमः ।
ओं श्रीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः ॥
ओं ह्रीं हृदयाय नमः ।
ओं श्रीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्रीं कवचाय हुं ।
ओं श्रीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ध्यानम् ॥
ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं
देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीं ।
शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातौ
मायामाद्यां विशिष्टां भव भव भुवनां भूभवा भारभूमिम् ॥ ४ ॥
यदाज्ञया यो जगदाद्यशेषं
सृजत्यजः श्रीपतिरौरसं वा ।
बिभर्ति संहन्ति भवस्तदन्ते
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ५ ॥
जगज्जनानन्दकरीं जयाख्यां
यशस्विनीं यन्त्रसुयज्ञयोनिम् ।
जितामितामित्रकृतप्रपञ्चां
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ६ ॥
हरौ प्रसुप्ते भुवनत्रयान्ते-
प्यनारतन्नाभिजपद्मजन्मा ।
विधिस्ततोऽन्धे विदधार यत्पदं
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ७ ॥
न विद्यते क्वापि तु जन्म यस्या
न वा स्थितिः सान्ततिकीह यस्याः ।
न वा निरोधेऽखिलकर्म यस्या
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ८ ॥
कटाक्षमोक्षाचरणोग्रवित्ता
निवेशितार्णा करुणार्द्रचित्ता ।
सुभक्तयेराति समीप्सितं या
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ९ ॥
यतो जगज्जन्म बभूव योने-
स्तदेव मध्ये प्रतिपाति यां वा ।
तदत्ति यान्तेऽखिलमुग्रकालि
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १० ॥
सुषुप्तिकाले जनमध्ययन्त्या
यया जनः स्वप्नमवैति किञ्चित् ।
प्रबुध्यते जाग्रति जीव एष
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ११ ॥
दयास्फुरत्कोरकटाक्षलाभा-
न्नकेत्र यस्याः प्रभवन्ति सिद्धाः ।
कवित्वमीशित्वमपि स्वतन्त्रा
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १२ ॥
लसन्मुखाम्भोरुहमुत्स्फुरन्तं
हृदि प्रणिध्याय दिशि स्फुरन्तः ।
यस्याः कृपार्द्रं प्रविकासयन्ति
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १३ ॥
यदानुरागानुगतालिचित्रा-
श्चिरन्तनप्रेमपरिप्लुताङ्गाः ।
सुनिर्भयास्सन्ति प्रमुद्य यस्याः
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १४ ॥
हरिर्विरञ्चिर्हर ईशितारः
पुरोऽवतिष्ठन्ति परंनताङ्गाः ।
यस्यास्समिच्छन्ति सदानुकूल्यं
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १५ ॥
मनुं यदीयं हरमग्निसंस्थं
ततश्च वामश्रुतिचन्द्रसक्तम् ।
जपन्ति ये स्युस्सुरवन्दितास्ते
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १६ ॥
प्रसीदतु प्रेमरसार्द्रचित्ता
सदा हि सा श्रीभुवनेश्वरी मे ।
कृपाकटाक्षेण कुबेरकल्पा
भवन्ति यस्याः पदभक्तिभाजः ॥ १७ ॥
मुदा सुपाठ्यं भुवनेश्वरीयं
सदा सतां स्तोत्रमिदं सुसेव्यम् ।
सुखप्रदं स्यात्कलिकल्मषघ्नं
सुशृण्वतां सम्पठतां प्रशस्यम् ॥ १८ ॥
एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।
भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १९ ॥
ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।
नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ २० ॥
पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।
पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २१ ॥
यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।
सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २२ ॥
इति नीलसरस्वतीतन्त्रे श्री भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे
श्रीभुवनेश्वरी हृदयस्तोत्रं सम्पूर्णम् ॥
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.