Sri Bhuvaneshwari Hrudayam – śrī bhuvanēśvarī hr̥dayam


śrīdēvyuvāca |
bhagavan brūhi tat stōtraṁ sarvakāmaprasādhanaṁ |
yasya śravaṇamātrēṇa nānyacchrōtavyamiṣyatē || 1 ||

yadi mē:’nugrahaḥ kāryaḥ prītiścāpi mamōpari |
tadidaṁ kathaya brahman vimalaṁ yanmahītalē || 2 ||

īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi sarvakāmaprasādhanaṁ |
hr̥dayaṁ bhuvanēśvaryāḥ stōtramasti yaśōdayam || 3 ||

ōṁ asya śrībhuvanēśvavarīhr̥dayastōtramantrasya śaktiḥ r̥ṣiḥ – gāyatrī chandaḥ – śrībhuvanēśvarī dēvatā – hakārō bījaṁ – īkāraśśaktiḥ – rēphaḥ kīlakaṁ – sakala manōvāñchitasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ ||

ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ śrīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hrīṁ anāmikābhyāṁ namaḥ |
ōṁ śrīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ ||

ōṁ hrīṁ hr̥dayāya namaḥ |
ōṁ śrīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hrīṁ kavacāya huṁ |
ōṁ śrīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |

dhyānam ||

dhyāyēdbrahmādikānāṁ kr̥tajanijananīṁ yōginīṁ yōgayōniṁ
dēvānāṁ jīvanāyōjjvalitajayaparajyōtirugrāṅgadhātrīṁ |
śaṅkhaṁ cakraṁ ca bāṇaṁ dhanurapi dadhatīṁ dōścatuṣkāmbujātau
māyāmādyāṁ viśiṣṭāṁ bhava bhava bhuvanāṁ bhūbhavā bhārabhūmim || 4 ||

yadājñayā yō jagadādyaśēṣaṁ
sr̥jatyajaḥ śrīpatiraurasaṁ vā |
bibharti saṁhanti bhavastadantē
bhajāmahē śrībhuvanēśvarīṁ tām || 5 ||

jagajjanānandakarīṁ jayākhyāṁ
yaśasvinīṁ yantrasuyajñayōnim |
jitāmitāmitrakr̥taprapañcāṁ
bhajāmahē śrībhuvanēśvarīṁ tām || 6 ||

harau prasuptē bhuvanatrayāntē-
pyanāratannābhijapadmajanmā |
vidhistatō:’ndhē vidadhāra yatpadaṁ
bhajāmahē śrībhuvanēśvarīṁ tām || 7 ||

na vidyatē kvāpi tu janma yasyā
na vā sthitiḥ sāntatikīha yasyāḥ |
na vā nirōdhē:’khilakarma yasyā
bhajāmahē śrībhuvanēśvarīṁ tām || 8 ||

kaṭākṣamōkṣācaraṇōgravittā
nivēśitārṇā karuṇārdracittā |
subhaktayērāti samīpsitaṁ yā
bhajāmahē śrībhuvanēśvarīṁ tām || 9 ||

yatō jagajjanma babhūva yōnē-
stadēva madhyē pratipāti yāṁ vā |
tadatti yāntē:’khilamugrakāli
bhajāmahē śrībhuvanēśvarīṁ tām || 10 ||

suṣuptikālē janamadhyayantyā
yayā janaḥ svapnamavaiti kiñcit |
prabudhyatē jāgrati jīva ēṣa
bhajāmahē śrībhuvanēśvarīṁ tām || 11 ||

dayāsphuratkōrakaṭākṣalābhā-
nnakētra yasyāḥ prabhavanti siddhāḥ |
kavitvamīśitvamapi svatantrā
bhajāmahē śrībhuvanēśvarīṁ tām || 12 ||

lasanmukhāmbhōruhamutsphurantaṁ
hr̥di praṇidhyāya diśi sphurantaḥ |
yasyāḥ kr̥pārdraṁ pravikāsayanti
bhajāmahē śrībhuvanēśvarīṁ tām || 13 ||

yadānurāgānugatālicitrā-
ścirantanaprēmapariplutāṅgāḥ |
sunirbhayāssanti pramudya yasyāḥ
bhajāmahē śrībhuvanēśvarīṁ tām || 14 ||

harirvirañcirhara īśitāraḥ
purō:’vatiṣṭhanti paraṁnatāṅgāḥ |
yasyāssamicchanti sadānukūlyaṁ
bhajāmahē śrībhuvanēśvarīṁ tām || 15 ||

manuṁ yadīyaṁ haramagnisaṁsthaṁ
tataśca vāmaśruticandrasaktam |
japanti yē syussuravanditāstē
bhajāmahē śrībhuvanēśvarīṁ tām || 16 ||

prasīdatu prēmarasārdracittā
sadā hi sā śrībhuvanēśvarī mē |
kr̥pākaṭākṣēṇa kubērakalpā
bhavanti yasyāḥ padabhaktibhājaḥ || 17 ||

mudā supāṭhyaṁ bhuvanēśvarīyaṁ
sadā satāṁ stōtramidaṁ susēvyam |
sukhapradaṁ syātkalikalmaṣaghnaṁ
suśr̥ṇvatāṁ sampaṭhatāṁ praśasyam || 18 ||

ētattu hr̥dayaṁ stōtraṁ paṭhēdyastu samāhitaḥ |
bhavēttasyēṣṭadā dēvī prasannā bhuvanēśvarī || 19 ||

dadāti dhanamāyuṣyaṁ puṇyaṁ puṇyamatiṁ tathā |
naiṣṭhikīṁ dēvabhaktiṁ ca gurubhaktiṁ viśēṣataḥ || 20 ||

pūrṇimāyāṁ caturdaśyāṁ kujavārē viśēṣataḥ |
paṭhanīyamidaṁ stōtraṁ dēvasadmani yatnataḥ || 21 ||

yatrakutrāpi pāṭhēna stōtrasyāsya phalaṁ bhavēt |
sarvasthānēṣu dēvēśyāḥ pūtadēhaḥ sadā paṭhēt || 22 ||

iti nīlasarasvatītantrē śrī bhuvanēśvarīpaṭalē śrīdēvīśvarasaṁvādē
śrībhuvanēśvarī hr̥dayastōtraṁ sampūrṇam ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed