Sri Bhuvaneshwari Stotram – śrī bhuvanēśvarī stōtram


athānandamayīṁ sākṣācchabdabrahmasvarūpiṇīm |
īḍē sakalasampattyai jagatkāraṇamambikām || 1 ||

ādyāmaśēṣajananīmaravindayōnē-
-rviṣṇōḥ śivasya ca vapuḥ pratipādayitrīm |
sr̥ṣṭisthitikṣayakarīṁ jagatāṁ trayāṇāṁ
stutvā giraṁ vimalayāpyahamambikē tvām || 2 ||

pr̥thvyā jalēna śikhinā marutāmbarēṇa
hōtrēndunā dinakarēṇa ca mūrtibhājaḥ |
dēvasya manmatharipōrapi śaktimattā-
-hētustvamēva khalu parvatarājaputri || 3 ||

trisrōtasaḥ sakaladēvasamarcitāyā
vaiśiṣṭyakāraṇamavaimi tadēva mātaḥ |
tvatpādapaṅkajaparāgapavitritāsu
śambhōrjaṭāsu satataṁ parivartanaṁ yat || 4 ||

ānandayētkumudinīmadhipaḥ kalānāṁ
nānyāminaḥ kamalinīmatha nētarāṁ vā |
ēkatra mōdanavidhau paramē ka īṣṭē
tvaṁ tu prapañcamabhinandayasi svadr̥ṣṭyā || 5 ||

ādyāpyaśēṣajagatāṁ navayauvanāsi
śailādhirājatanayāpyatikōmalāsi |
trayyāḥ prasūrapi tathā na samīkṣitāsi
dhyēyāsi gauri manasō na pathi sthitāsi || 6 ||

āsādya janma manujēṣu cirāddurāpaṁ
tatrāpi pāṭavamavāpya nijēndriyāṇām |
nābhyarcayanti jagatāṁ janayitri yē tvāṁ
niḥśrēṇikāgramadhiruhya punaḥ patanti || 7 ||

karpūracūrṇahimavārivilōḍitēna
yē candanēna kusumaiśca sujātagandhaiḥ |
ārādhayanti hi bhavāni samutsukāstvāṁ
tē khalvakhaṇḍabhuvanādhibhuvaḥ prathantē || 8 ||

āviśya madhyapadavīṁ prathamē sarōjē
suptā hi rājasadr̥śī viracayyaviśvam |
vidyullatāvalayavibhramamudvahantī
padmāni pañca vidalayya samaśnuvānā || 9 ||

tannirgatāmr̥tarasaiḥ pariṣiktagātra-
-mārgēṇa tēna vilayaṁ punarapyavāptā |
yēṣāṁ hr̥di sphurasi jātu na tē bhavēyu-
-rmātarmahēśvarakuṭumbini garbhabhājaḥ || 10 ||

ālambikuṇḍalabharāmabhirāmavaktrā-
-māpīvarastanataṭīṁ tanuvr̥ttamadhyām |
cintākṣasūtrakalaśālikhitāḍhyahastā-
-māvartayāmi manasā tava gauri mūrtim || 11 ||

āsthāya yōgamavijitya ca vairiṣaṭka-
-mābaddhyacēndriyagaṇaṁ manasi prasannē |
pāśāṅkuśābhayavarāḍhyakarāṁ suvaktrā-
-mālōkayanti bhuvanēśvari yōginastvām || 12 ||

uttaptahāṭakanibhā karibhiścaturbhi-
-rāvartitāmr̥taghaṭairabhiṣicyamānā |
hastadvayēna nalinē rucirē vahantī
padmāpi sābhayavarā bhavasi tvamēva || 13 ||

aṣṭābhirugravividhāyudhavāhinībhi-
-rdōrvallarībhiradhiruhya mr̥gādhirājam |
dūrvādaladyutiramārtyavipakṣapakṣān
nyakkurvatī tvamasi dēvi bhavāni durgā || 14 ||

āvirnidāghajalaśīkaraśōbhivaktrāṁ
guñjāphalēna parikalpitahārayaṣṭim |
pītāṁśukāmasitakāntimanaṅgatandrā-
-mādyāṁ pulindataruṇīmasakr̥tsmarāmi || 15 ||

haṁsairgatikvaṇitanūpuradūradr̥ṣṭē
mūrtairivārthavacanairanugamyamānau |
padmāvivōrdhvamukharūḍhasujātanālau
śrīkaṇṭhapatni śirasā vidadhē tavāṅghrī || 16 ||

dvābhyāṁ samīkṣitumatr̥ptimatēva dr̥gbhyā-
-mutpāṭya bhālanayanaṁ vr̥ṣakētanēna |
sāndrānurāgataralēna nirīkṣyamāṇē
jaṅghē śubhē api bhavāni tavānatō:’smi || 17 ||

ūrū smarāmi jitahastikarāvalēpau
sthaulyēna mārdavatayā paribhūtarambhau |
śrēṇībharasya sahanau parikalpya dattau
stambhāvivāṅgavayasā tava madhyamēna || 18 ||

śrōṇyau stanau ca yugapatprathayiṣyatōccai-
-rbālyātparēṇa vayasā parihr̥ṣṭasārau |
rōmāvalīvilasitēna vibhāvya mūrtiṁ
madhyaṁ tava sphuratu mē hr̥dayasya madhyē || 19 ||

sakhyaḥ smarasya haranētrahutāśaśāntyai
lāvaṇyavāribharitaṁ navayauvanēna |
āpādya dattamiva pallavamapraviṣṭaṁ
nābhiṁ kadāpi tava dēvi na vismarēyam || 20 ||

īśē:’pi gēhapiśunaṁ bhasitaṁ dadhānē
kāśmīrakardamamanustanapaṅkajē tē |
snātōtthitasya kariṇaḥ kṣaṇalakṣyaphēnau
sindūritau smarayataḥ samadasya kumbhau || 21 ||

kaṇṭhātiriktagaladujjvalakāntidhārā-
-śōbhau bhujau nijaripōrmakaradhvajēna |
kaṇṭhagrahāya racitau kila dīrghapāśau
mātarmama smr̥tipathaṁ na vilaṅghayētām || 22 ||

nātyāyataṁ racitakambuvilāsacauryaṁ
bhūṣābharēṇa vividhēna virājamānam |
kaṇṭhaṁ manōharaguṇaṁ girirājakanyē
sañcintya tr̥ptimupayāmi kadāpi nāham || 23 ||

atyāyatākṣamabhijātalalāṭapaṭ-ṭaṁ
mandasmitēna daraphullakapōlarēkham |
bimbādharaṁ vadanamunnatadīrghanāsaṁ
yastē smaratyasakr̥damba sa ēva jātaḥ || 24 ||

āvistuṣārakaralēkhamanalpagandha-
-puṣpōparibhramadalivrajanirviśēṣam |
yaścētasā kalayatē tava kēśapāśaṁ
tasya svayaṁ galati dēvi purāṇapāśaḥ || 25 ||

śrutisucaritapākaṁ śrīmatā stōtramēta-
-tpaṭhati ya iha martyō nityamārdrāntarātmā |
sa bhavati padamuccaiḥ sampadāṁ pādanamra-
-kṣitipamukuṭalakṣmīlakṣaṇānāṁ cirāya || 26 ||

iti śrīrudrayāmalē tantrē śrībhuvanēśvarī stōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Bhuvaneshwari Stotram – śrī bhuvanēśvarī stōtram

  1. Printing is not available at the moment. Please use Stotra Nidhi mobile app for offline reading.

Leave a Reply

error: Not allowed