Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
bālārkamaṇḍalābhāsāṁ caturbāhāṁ trilōcanām |
pāśāṅkuśa śarāñścāpān dhārayantīṁ śivāṁ bhajē || 1 ||
bālārkayutataijasāṁ trinayanāṁ raktāmbarōllāsinīṁ |
nānālaṅkr̥tirājamānavapuṣaṁ bālēndu yuk śēkharāṁ |
hastairikṣudhanuḥ sr̥ṇiṁ sumaśarāṁ pāśaṁ mudābibhratīṁ
śrīcakrasthita sundarīṁ trijagatāmādhārabhūtāṁ bhajē || 2 ||
padmarāga pratīkāśāṁ sunētrāṁ candraśēkharām
navaratnalasadbhūṣāṁ bhūṣitāpādamastakām || 3 ||
pāśāṅkuśau puṣpa śarān dadhatīṁ puṇḍracāpakam
pūrṇa tāruṇya lāvaṇya taraṅgita kalēbarām || 4 ||
sva samānākāravēṣakāmēśāślēṣa sundarām |
caturbhujē candrakalāvataṁsē
kucōnnatē kuṅkuma rāga śrōṇē
puṇḍrēkṣu pāśāṅkuśa puṣpabāṇa hastē
namastē jagadēka mātaḥ ||
stōtram ||
śrīṁ bījē nāda bindudvitaya śaśi kalākārarūpē svarūpē
mātarmē dēhi buddiṁ jahi jahi jaḍatāṁ pāhimāṁ dīna dīnam |
ajñāna dhvānta nāśakṣamarucirucira prōllasatpāda padmē
brahmēśādyaḥsurēndraiḥ suragaṇa vinataiḥ saṁstutāṁ tvāṁ namāmi || 1 ||
kalpō samparaṇa kalpita tāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsana puṣpabāṇā
sasākṣiṇī vijayatē tava mūrtirēkā || 2 ||
hrīṅkāramēva tavanāma gr̥ṇanti yēvā
mātaḥ trikōṇanilayē tripurē trinētrē |
tvatsaṁsmr̥tau yamabhaṭābhi bhavaṁ vihāya
dīvyanti nandana vanē sahalōkapālaiḥ || 3 ||
r̥ṇāṅkānala bhānumaṇḍalalasacchrīcakramadhyēsthitām
bālārkadyuti bhāsurāṁ karatalaiḥ pāśāṅkuśau bibhratīṁ |
cāpaṁ bāṇamapi prasannavadanāṁ kausuṁbhavastrānvitāṁ
tāṁ tvāṁ candrakalāvataṁsamukuṭāṁ cārusmitāṁ bhāvayē || 4 ||
sarvajñatāṁ sadasivākpaṭutāṁ prasūtē
dēvi tvadaṅghri narasiruhayōḥ praṇāmaḥ |
kiñcitsphuranmukuṭamujvalamātapatraṁ
dvaucāmarē ca mahatīṁ vasudhāṁ dadhāti || 5 ||
kalẏāṇavr̥ṣṭibhirivāmr̥tapūritābhiḥ
lakṣmī svayaṁvaraṇamaṅgaladīpakābhiḥ |
sēvābhiramba tavapādasarōjamūlē
nākārikimmanasi bhaktimatāṁ janānām || 6 ||
śivaśaktiḥ kāmaḥ kṣitiratharaviḥ śānta kiraṇaḥ
smarō haṁsaḥ śakrastadanu ca parāmāraharayaḥ |
amī hr̥llēkhābhisti sr̥bhiravasānēṣu ghaṭitā
bhajantē varṇāstē tavajanani nāmavayavatām || 7 ||
kadākālē mātaḥ kathayakalitā laktakarasaṁ
pibēyaṁ vidyārdhī tava caraṇa nirṇējanajalaṁ |
prakr̥tyā mūkānāmapi ca kavitā kāraṇatayā
sadādhattē vāṇī mukhakamala tāmbūla rasatām || 8 ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.