Sri Tara Stotram – śrī tārā stōtram


dhyānam |
ōṁ pratyālīḍhapadārcitāṅghriśavahr̥d ghōrāṭṭahāsā parā
khaḍgēndīvarakartrikarparabhujā huṅkāra bījōdbhavā |
sarvā nīlaviśālapiṅgalajaṭājūṭaika nāgairyutā
jāḍyanyasya kapālakē trijagatāṁ hantyugratārā svayam ||

śūnyasthāmatitējasāṁ ca dadhatīṁ śūlābja khaḍgaṁ gadāṁ
muktāhārasubaddha ratna rasanāṁ karpūra kundōjvalām |
vandē viṣṇusurēndrarudranamitāṁ trailōkya rakṣāparām
nīlāṁ tāmahibhūṣaṇādhivalayāmatyugratārāṁ bhajē ||

stōtraṁ |
mātarnīlasarasvati praṇamatāṁ saubhāgyasampatpradē
pratyālīḍhapadasthitē śavahr̥di smērānanāmbhōruhē |
phullēndīvaralōcanē trinayanē kartrīkapālōtpalē
khaḍgaṁ cādadhatī tvamēva śaraṇaṁ tvāmīśvarīmāśrayē || 1 ||

vācāmīśvari bhaktikalpalatikē sarvārthasiddhīśvari
gadyaprākr̥tapadyajātaracanāsarvārthasiddhipradē |
nīlēndīvaralōcanatrayayutē kāruṇyavārānnidhē
saubhāgyāmr̥tavardhanēna kr̥payāsiñca tvamasmādr̥śam || 2 ||

kharvē garvasamūhapūritatanō sarpādivēṣōjvalē
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkitē |
sadyaḥkr̥ttagaladrajaḥparimilanmuṇḍadvayīmūrdhajē
granthiśrēṇinr̥muṇḍadāmalalitē bhīmē bhayaṁ nāśaya || 3 ||

māyānaṅgavikārarūpalalanābindvardhacandrāmbikē
humphaṭkāramayi tvamēva śaraṇaṁ mantrātmikē mādr̥śaḥ |
mūrtistē janani tridhāmaghaṭitā sthūlātisūkṣmā parā
vēdānāṁ nahi gōcarā kathamapi prājñairnutāmāśrayē || 4 ||

tvatpādāmbujasēvayā sukr̥tinō gacchanti sāyujyatāṁ
tasyāḥ śrīparamēśvaratrinayanabrahmādisāmyātmanaḥ |
saṁsārāmbudhimajjanē paṭutanurdēvēndramukhyāsurān
mātastē padasēvanē hi vimukhān kiṁ mandadhīḥ sēvatē || 5 ||

mātastvatpadapaṅkajadvayarajōmudrāṅkakōṭīriṇastē
dēvā jayasaṅgarē vijayinō niśśaṅkamaṅkē gatāḥ |
dēvō:’haṁ bhuvanē na mē sama iti spardhāṁ vahantaḥ parē
tattulyāṁ niyataṁ yathā śaśiravī nāśaṁ vrajanti svayam || 6 ||

tvannāmasmaraṇātpalāyanaparāndraṣṭuṁ ca śaktā na tē
bhūtaprētapiśācarākṣasagaṇā yakṣaśca nāgādhipāḥ |
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavō
ḍākinyaḥ kupitāntakaśca manujān mātaḥ kṣaṇaṁ bhūtalē || 7 ||

lakṣmīḥ siddhigaṇaśca pādukamukhāḥ siddhāstathā vairiṇāṁ
stambhaścāpi varāṅganē gajaghaṭāstambhastathā mōhanam |
mātastvatpadasēvayā khalu nr̥ṇāṁ siddhyanti tē tē guṇāḥ
klāntaḥ kāntamanōbhavō:’tra bhavati kṣudrō:’pi vācaspatiḥ || 8 ||

tārāṣṭakamidaṁ puṇyaṁ bhaktimān yaḥ paṭhēnnaraḥ |
prātarmadhyāhnakālē ca sāyāhnē niyataḥ śuciḥ || 9 ||

labhatē kavitāṁ vidyāṁ sarvaśāstrārthavidbhavēt
lakṣmīmanaśvarāṁ prāpya bhuktvā bhōgānyathēpsitān |
kīrtiṁ kāntiṁ ca nairujyaṁ prāptyāntē mōkṣamāpnuyāt || 10 ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Tara Stotram – śrī tārā stōtram

  1. Namaskar,
    It would help to have audio of the stotras so we can get the pronunciations correct. Thank you very much
    Jai Ma Kali

Leave a Reply

error: Not allowed