Sri Maha Kali Stotram – śrī mahākālī stōtram


dhyānam |
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ varapradāṁ
hāsyayuktāṁ triṇētrāñca kapāla kartrikā karām |
muktakēśīṁ lalajjihvāṁ pibantīṁ rudhiraṁ muhuḥ
caturbāhuyutāṁ dēvīṁ varābhayakarāṁ smarēt ||

śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśanālayavāsinīm ||

atha stōtram |
viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhām || 1 ||

tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā |
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā || 2 ||

arthamātrāsthitā nityā yānuccāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā || 3 ||

tvayaitaddhāryatē viśvaṁ tvayaitadsr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā || 4 ||

visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē || 5 ||

mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī || 6 ||

prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātrirmahārātrirmōharātriśca dāruṇā || 7 ||

tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca || 8 ||

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā || 9 ||

saumyā saumyatarāśēṣā saumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 10 ||

yacca kiñcit kvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā || 11 ||

yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 12 ||

viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 13 ||

sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau || 14 ||

prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau || 15 ||

iti śrī mahākālī stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed