Sri Maha Kali Stotram – śrī mahākālī stōtram


dhyānam |
śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ varapradāṁ
hāsyayuktāṁ triṇētrāñca kapāla kartrikā karāṁ |
muktakēśīṁ lalajjihvāṁ pibantīṁ rudhiraṁ muhuḥ
caturbāhuyutāṁ dēvīṁ varābhayakarāṁ smarēt ||

śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivāṁ |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśanālayavāsinīm ||

stōtram |
ōṁ viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīṁ |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhām ||

tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarānvikā |
sudhātvamakṣarē nityē tridhā mātrātmikā sthitā ||

arthamātrā sthitā nityā yānucchāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā ||

tvayaitaddhāryatē viśvaṁ tvayaitad sr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā ||

visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē ||

mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī ||

prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātri-rmahārātri-rmōharātriśca dāruṇā ||

tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭiḥ tvaṁ śāntiḥ kṣāntirēva ca ||

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇā bhuśuṇḍī parighā yudhā ||

saumyā saumyatarāśēṣā saumyēbhyastvatisundarī |
parāparāṇāṁ ca paramā tvamēva paramēśvarī ||

yacca kiñcidkvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā ||

yayā tvayā jagat sraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ ||

viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt ||

sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau ||

prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau ||

tvaṁ bhūmistvaṁ jalaṁ ca tvamasihutavaha stvaṁ jagadvāyurūpā |
tvaṁ cākāśammanaśca prakr̥ti rasimahatpūrvikā pūrva pūrvā ||

ātmātvaṁ cāsi mātaḥ paramasi bhagavati tvatparānnaiva kiñcit |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē ||

kālābhrāṁ śyāmalāṅgīṁ vigalita cikurāṁ khaḍgamuṇḍābhirāmāṁ |
trāsatrāṇēṣṭadātrīṁ kuṇapagaṇa śirōmālinīṁ dīrghanētrām ||

saṁsārasyaikasārāṁ bhavajananaharāṁ bhāvitō bhāvanābhiḥ |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāma rūpē karālē ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed