Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ varapradāṁ
hāsyayuktāṁ triṇētrāñca kapāla kartrikā karāṁ |
muktakēśīṁ lalajjihvāṁ pibantīṁ rudhiraṁ muhuḥ
caturbāhuyutāṁ dēvīṁ varābhayakarāṁ smarēt ||
śavārūḍhāṁ mahābhīmāṁ ghōradamṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivāṁ |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśanālayavāsinīm ||
stōtram |
ōṁ viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīṁ |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhām ||
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarānvikā |
sudhātvamakṣarē nityē tridhā mātrātmikā sthitā ||
arthamātrā sthitā nityā yānucchāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvī jananī parā ||
tvayaitaddhāryatē viśvaṁ tvayaitad sr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā ||
visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē ||
mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī ||
prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātri-rmahārātri-rmōharātriśca dāruṇā ||
tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭiḥ tvaṁ śāntiḥ kṣāntirēva ca ||
khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇā bhuśuṇḍī parighā yudhā ||
saumyā saumyatarāśēṣā saumyēbhyastvatisundarī |
parāparāṇāṁ ca paramā tvamēva paramēśvarī ||
yacca kiñcidkvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē tadā ||
yayā tvayā jagat sraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ ||
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt ||
sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau ||
prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu |
bōdhaśca kriyatāmasya hantumētau mahāsurau ||
tvaṁ bhūmistvaṁ jalaṁ ca tvamasihutavaha stvaṁ jagadvāyurūpā |
tvaṁ cākāśammanaśca prakr̥ti rasimahatpūrvikā pūrva pūrvā ||
ātmātvaṁ cāsi mātaḥ paramasi bhagavati tvatparānnaiva kiñcit |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē ||
kālābhrāṁ śyāmalāṅgīṁ vigalita cikurāṁ khaḍgamuṇḍābhirāmāṁ |
trāsatrāṇēṣṭadātrīṁ kuṇapagaṇa śirōmālinīṁ dīrghanētrām ||
saṁsārasyaikasārāṁ bhavajananaharāṁ bhāvitō bhāvanābhiḥ |
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāma rūpē karālē ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.