Sri Guru Paduka Stotram – śrī gurupādukā stōtram


anantasaṁsārasamudratāra-
naukāyitābhyāṁ gurubhaktidābhyām |
vairāgyasāmrājyadapūjanābhyāṁ
namō namaḥ śrīgurupādukābhyām || 1 ||

kavitvavārāśiniśākarābhyāṁ
daurbhāgyadāvāmbudamālikābhyām |
dūrīkr̥tānamravipattitābhyāṁ
namō namaḥ śrīgurupādukābhyām || 2 ||

natā yayōḥ śrīpatitāṁ samīyuḥ
kadācidapyāśu daridravaryāḥ |
mūkāśca vācaspatitāṁ hi tābhyāṁ
namō namaḥ śrīgurupādukābhyām || 3 ||

nālīkanīkāśapadāhr̥tābhyāṁ
nānāvimōhādinivārikābhyām |
namajjanābhīṣṭatatipradābhyāṁ
namō namaḥ śrīgurupādukābhyām || 4 ||

nr̥pālimaulivrajaratnakānti-
saridvirājajjhaṣakanyakābhyām |
nr̥patvadābhyāṁ natalōkapaṅktēḥ
namō namaḥ śrīgurupādukābhyām || 5 ||

pāpāndhakārārkaparamparābhyāṁ
tāpatrayāhīndrakhagēśvarābhyām |
jāḍyābdhisaṁśōṣaṇavāḍavābhyām
namō namaḥ śrīgurupādukābhyām || 6 ||

śamādiṣaṭkapradavaibhavābhyāṁ
samādhidānavratadīkṣitābhyām |
ramādhavāṅghristhirabhaktidābhyāṁ
namō namaḥ śrīgurupādukābhyām || 7 ||

svārcāparāṇāmakhilēṣṭadābhyāṁ
svāhāsahāyākṣadhurandharābhyām |
svāntācchabhāvapradapūjanābhyāṁ
namō namaḥ śrīgurupādukābhyām || 8 ||

kāmādisarpavrajagāruḍābhyāṁ
vivēkavairāgyanidhipradābhyām |
bōdhapradābhyāṁ drutamōkṣadābhyāṁ
namō namaḥ śrīgurupādukābhyām || 9 ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed