Sri Tripura Bhairavi Hrudayam – śrī tripurabhairavī hr̥dayaṁ


mērau girivarēgaurī śivadhyānaparāyaṇā |
pārvatī paripapraccha parānugrahavāñchayā || 1 ||

śrīpārvatyuvāca-
bhagavaṁstvanmukhāmbhōjācchrutā dharmā anēkaśaḥ |
punaśśrōtuṁ samicchāmi bhairavīstōtramuttamam || 2 ||

śrīśaṅkara uvāca-
śr̥ṇu dēvi pravakṣyāmi bhairavī hr̥dayāhvayaṁ |
stōtraṁ tu paramaṁ puṇyaṁ sarvakalẏāṇakārakam || 3 ||

yasya śravaṇamātrēṇa sarvābhīṣṭaṁ bhavēddhruvaṁ |
vinā dhyānādinā vā:’pi bhairavī parituṣyati || 4 ||

ōṁ asya śrībhairavīhr̥dayamantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ paṁṅktiśchandaḥ – bhayavidhvaṁsinī bhairavīdēvatā – hakārō bījaṁ – rīṁ śaktiḥ – raiḥ kīlakaṁ sarvabhayavidhvaṁsanārthē japē viniyōgaḥ ||

atha karanyāsaḥ |
ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ śrīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hrīṁ anāmikābhyāṁ namaḥ |
ōṁ śrīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

athāṅganyāsaḥ |
ōṁ hrīṁ hr̥dayāya namaḥ |
ōṁ śrīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hrīṁ kavacāya huṁ |
ōṁ śrīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |

dhyānam |
dēvairdhyēyāṁ trinētrāmasurabhaṭaghanāraṇyaghōrāgni rūpāṁ
raudrīṁ raktāmbarāḍhyāṁ rati ghaṭaghaṭitō rōjayugmōgrarūpām |
candrārdhabhrāji bhavyābharaṇa karalasadbālabimbāṁ bhavānīṁ
sindūrāpūritāṅgīṁ tribhuvanajananīṁ bhairavīṁ bhāvayāmi || 1 ||

pañcacāmaravr̥ttam –
bhavabhramatsamastabhūta vēdamārgadāyinīṁ
durantaduḥkhadāriṇīṁ suradruhām
bhavapradāṁ bhavāndhakārabhēdana prabhākarāṁ
mitaprabhāṁ bhavacchidāṁ bhajāmi bhairavīṁ sadā || 2 ||

uraḥ pralambitāhimālyacandrabālabhūṣaṇāṁ
navāmbudaprabhāṁ sarōjacārulōcanatrayāṁ
suparvabr̥ndavanditāṁ surāpadantakārakāṁ
bhavānubhāvabhāvinīṁ bhajāmi bhairavīṁ sadā || 3 ||

akhaṇḍabhūmi maṇḍalaika bhāradhīradhāriṇīṁ
subhaktibhāvitātmanāṁ vibhūtibhavyadāyinīṁ
bhavaprapañcakāriṇīṁ vihāriṇīṁ bhavāmbudhau
bhavasyahr̥dayabhāvinīṁ bhajāmi bairavīṁ sadā || 4 ||

śaraccamatkr̥tārdha candracandrikāvirōdhika
prabhāvatī mukhābja mañjumādhurī miladgirāṁ
bhujaṅgamālayā nr̥muṇḍamālayā ca maṇḍitāṁ
subhaktimuktibhūtidāṁ bhajāmi bhairavīṁ sadā || 5 ||

sudhāmśusūryavahni lōcanatrayānvitānanāṁ
narāntakāntaka prabhūti sarvadattadakṣiṇāṁ
samuṇḍacaṇḍakhaṇḍana pracaṇḍacandrahāsinīṁ
tamōmatiprakāśinīṁ bhajāmi bhairavīṁ sadā || 6 ||

triśūlinīṁ tripuṇḍrinīṁ trikhaṇḍinīṁ tridaṇḍinīṁ
guṇatrayātiriktamapyacintyacitsvarūpiṇīṁ
savāsavā:’ditēyavairi br̥ndavamśabhēdinīṁ
bhavaprabhāvabhāvinīṁ bhajāmi bhairavīṁ sadā || 7 ||

sudīptakōṭibālabhānumaṇḍalaprabhāṅgabhāṁ
digantadāritāndhakāra bhūripuñjapaddhatiṁ
dvijanmanityadharmanītivr̥ddhilagnamānasāṁ
sarōjarōcirānanāṁ bhajāmi bhairavīṁ sadā || 8 ||

calatsuvarṇakuṇḍala prabhōllasatkapōlaruk
samākulānanāmbujasthaśubhrakīra nāsikāṁ
sacandrabhālabhairavāsya darśana spr̥haccakōra-
nīlakañjadarśanāṁ bhajāmi bhairavīṁ sadā || 9 ||

idaṁhr̥dākhyasaṅgatastavaṁ paṭhantiyē:’niśaṁ
paṭhanti tē kadāpināndhakūparūpavadbhavē
bhavanti ca prabhūtabhakti muktirūpa ujjvalāḥ
stutā prasīdati pramōdamānasā ca bhairavī || 10 ||

yaśōjagatyajasramujjvalañjayatyalaṁsamō
na tasya jāyatē parājayō:’ñjasā jagattrayē
sadā stutiṁ śubhāmimāṁ paṭhatyananyamānasō
bhavanti tasya sampadō:’pi santataṁ sukhapradāḥ || 11 ||

japapūjādikāssarvāḥ stōtrapāṭhādikāśca yāḥ
bhairavīhr̥dayasyāsya kalānnārhanti ṣōḍaśīm || 12 ||

kimatra bahinōktēna śr̥ṇu dēvi mahēśvari
nātaḥ parataraṁ kiñcit puṇyamasti jagattrayē || 13 ||

iti śrībhairavakulasarvasvē śrībhairavīhr̥dayastōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed