Sri Chinnamastha devi stotram – śrī chinnamastā dēvi stōtram


īśvara uvāca |
stavarājamahaṁ vandē vai rōcanyāśśubhapradaṁ |

nābhau śubhrāravindaṁ tadupari vilasanmaṇḍalaṁ caṇḍaraśmēḥ
saṁsārasyaikasārāṁ tribhuvanajananīṁ dharmakāmārthadātrīṁ |
tasminnadhyē tribhāgē tritayatanudharāṁ chinnamastāṁ praśastāṁ
tāṁ vandē chinnamastāṁ śamanabhayaharāṁ yōginīṁ yōgamudrām || 1 ||

nābhau śuddhasarōjavaktravilasadbandhūkapuṣpāruṇaṁ
bhāsvadbhāskaramaṇḍalaṁ tadudarē tadyōnicakraṁ mahat |
tanmadhyē viparītamaithunarata pradyumnasatkāminī
pr̥ṣṭhaṁsyāttaruṇārya kōṭivilasattējassvarūpāṁ bhajē || 2 ||

vāmē chinnaśirōdharāṁ taditarē pāṇau mahatkartr̥kāṁ
pratyālīḍhapadāṁ digantavasanāmunmukta kēśavrajāṁ |
chinnātmīya śirassamaccala damr̥ddhārāṁ pibantīṁ parāṁ
bālāditya samaprakāśa vilasannētratrayōdbhāsinīm || 3 ||

vāmādanyatra nālaṁ bahugahanagaladraktadhārābhiruccai-
rgāyantīmasthibhūṣāṁ karakamalalasatkartr̥kāmugrarūpāṁ |
raktāmāraktakēśīmavagatavasanāvarṇanīmātmaśaktiṁ
pratyālīḍhōrupādāmaruṇi tanayanāṁ yōginīṁ yōganidrām || 4 ||

digvastrāṁ muktakēśīṁ pralayaghanaghaṭā ghōrarūpāṁ
pracaṇḍāṁ damṣṭrāduḥprēkṣyavaktrōdaravivaralasallōlajihvāgrabhāsāṁ |
vidyullōlākṣiyugmāṁ hr̥dayataṭalasadbhōginīṁ bhīmamūrtiṁ
sadyaḥ chinnātmakaṇṭhapragalitarudhirairḍākinī vardhayantīm || 5 ||

brahmēśānācyutādyaiśśirasi vinihitā mandapādāravindai
rājñairyōgīndramukhyaiḥ pratipadamaniśaṁ cintitāṁ cintyarūpāṁ |
saṁsārē sārabhūtāṁ tribhuvanajananīṁ chinnamastāṁ praśastāṁ
iṣṭāṁ tāmiṣṭadātrīṁ kalikaluṣaharāṁ cētasā cintayāmi || 6 ||

utpatti sthitisaṁhr̥tīrghaṭayituṁ dhattē trirūpāṁ tanuṁ
traiguṇyājjagatōyadīyavikr̥ti brahmācyutaśśūlabhr̥t |
tāmādyāṁ prakr̥tiṁ smarāmi manasā sarvārthasaṁsiddhayē
yasmātmsērapadāravindayugalē lābhaṁ bhajantē narāḥ || 7 ||

abhilaṣita parastrī yōgapūjāparō:’haṁ
bahuvidhajana bhāvārambhasambhāvitō:’haṁ |
paśujanaviratō:’haṁ bhairavī saṁsthitō:’haṁ
gurucaraṇaparō:’haṁ bhairavōhaṁ śivō:’ham || 8 ||

idaṁ stōtraṁ mahāpuṇyaṁ brahmaṇā bhāṣitaṁ purā |
sarvasiddhipradaṁ sākṣānmahāpātakanāśanam || 9 ||

yaḥpaṭhētprātarutthāya dēvyāssannihitōpi vā |
tasya siddhirbhavēddēvī vāñchitārtha pradāyinī || 10 ||

dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinamēva ca |
vasundharāṁ mahāvidyāmaṣṭasiddhiṁ labhēddhr̥vam || 11 ||

vaiyāghrājinarañjitasvajaghanē:’raṇyē pralambōdarē
kharvē nirvacanīyaparvasubhagē muṇḍāvalīmaṇḍitē |
kartīṁ kundaruciṁ vicitravanitāṁ jñānē dadhānē padē
mātarbhaktajanānukampini mahāmāyēstu tubhyaṁ namaḥ || 12 ||

iti śrī chinnamastādēvī stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Chinnamastha devi stotram – śrī chinnamastā dēvi stōtram

Leave a Reply

error: Not allowed