Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
लीलया कुचेल मौनि पालितं कृपाकरं
नील नीलमिन्द्रनील नीलकान्ति मोहनं ।
बालनील चारु कोमलालकं विलास
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ १ ॥
इन्दुकुन्द मन्दहासमिन्दिराधराधरं
नन्द गोप नन्दनं सनन्दनादि वन्दितं ।
नन्द गोधनं सुरारि मर्दनं समस्त
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ २ ॥
वारि हार हीर चारु कीर्तितं विराजितं
द्वारका विहारमम्बुजारि सूर्यलोचनं ।
भूरि मेरु धीरमादि कारणं सुसेव्य
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ३ ॥
शेष भोग शायिनं विशेष भूषणोज्ज्वलं
घोषमान कीङ्किणी विभीषणादि पोषणं ।
शोषणा कृताम्बुधिं विभीषणार्चितं पदं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ४ ॥
पण्डिताखिलस्तुतं पुण्डरीक भास्वरं
कुण्डल प्रभासमान तुण्ड गण्ड मण्डलं ।
पुण्डरीक सन्नुतं जगन्नुतं मनोज्ञकं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ५ ॥
आञ्जनेय मुख्यपाल वानरेन्द्र कृन्तनं
कुञ्जरारि भञ्जनं निरञ्जनं शुभाकरं ।
मञ्जु कञ्ज पत्र नेत्र राजितं विराजितं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ६ ॥
रामणीय यज्ञधाम भामिनी वरप्रदं
मनोहरं गुणाभिराम उन्नतोन्नतं गुरुं ।
सामगान वेणुनाद लोल मज्जितास्तकं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ७ ॥
रङ्ग-दिन्धि-राङ्ग-मङ्गलाङ्ग शौर्य भासदा
सङ्गदा सुरोत्तमाङ्ग भङ्गक प्रदायकं ।
तुङ्गवैर वाभिराम मङ्गलामृतं सदा
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ८ ॥
बालकृष्ण पुण्यनाम लालितं शुभाष्टकं
ये पठन्ति सात्त्विकोत्तमा सदा मुदाच्युतं ।
राजमान पुत्र सम्पदादि शोभनानिते
साधयन्ति विष्णुलोकमव्ययं नराश्चते ॥ ९ ॥
इति बालकृष्णाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.