Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
līlayā kucēla mauni pālitaṁ kr̥pākaraṁ
nīla nīlamindranīla nīlakānti mōhanaṁ |
bālanīla cāru kōmalālakaṁ vilāsa
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 1 ||
indukunda mandahāsamindirādharādharaṁ
nanda gōpa nandanaṁ sanandanādi vanditaṁ |
nanda gōdhanaṁ surāri mardanaṁ samasta
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 2 ||
vāri hāra hīra cāru kīrtitaṁ virājitaṁ
dvārakā vihāramambujāri sūryalōcanaṁ |
bhūri mēru dhīramādi kāraṇaṁ susēvya
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 3 ||
śēṣa bhōga śāyinaṁ viśēṣa bhūṣaṇōjjvalaṁ
ghōṣamāna kīṅkiṇī vibhīṣaṇādi pōṣaṇaṁ |
śōṣaṇā kr̥tāmbudhiṁ vibhīṣaṇārcitaṁ padaṁ
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 4 ||
paṇḍitākhilastutaṁ puṇḍarīka bhāsvaraṁ
kuṇḍala prabhāsamāna tuṇḍa gaṇḍa maṇḍalaṁ |
puṇḍarīka sannutaṁ jagannutaṁ manōjñakaṁ
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 5 ||
āñjanēya mukhyapāla vānarēndra kr̥ntanaṁ
kuñjarāri bhañjanaṁ nirañjanaṁ śubhākaraṁ |
mañju kañja patra nētra rājitaṁ virājitaṁ
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 6 ||
rāmaṇīya yajñadhāma bhāminī varapradaṁ
manōharaṁ guṇābhirāma unnatōnnataṁ guruṁ |
sāmagāna vēṇunāda lōla majjitāstakaṁ
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 7 ||
raṅga-dindhi-rāṅga-maṅgalāṅga śaurya bhāsadā
saṅgadā surōttamāṅga bhaṅgaka pradāyakaṁ |
tuṅgavaira vābhirāma maṅgalāmr̥taṁ sadā
gōpāla bāla jāra cōra bālakr̥ṣṇamāśrayē || 8 ||
bālakr̥ṣṇa puṇyanāma lālitaṁ śubhāṣṭakaṁ
yē paṭhanti sāttvikōttamā sadā mudācyutaṁ |
rājamāna putra sampadādi śōbhanānitē
sādhayanti viṣṇulōkamavyayaṁ narāścatē || 9 ||
iti bālakr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Balakrishna Ashtakam in tamil Text may kindly be sent to my mail id
We do not have Tamil texts currently. Please refer to other online resources.
can you tell me is balakrishna asthakam written sri adi shankaracharya?