Sri Ganesha Mantra Prabhava Stuti – श्री गणेश मन्त्रप्रभाव स्तुतिः


ओमित्यादौ वेदविदो यं प्रवदन्ति
ब्रह्माद्या यं लोकविधाने प्रणमन्ति ।
योऽन्तर्यामी प्राणिगणानां हृदयस्थः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ १ ॥

गङ्गागौरीशङ्करसन्तोषकवृत्तं
गन्धर्वालीगीतचरित्रं सुपवित्रम् ।
यो देवानामादिरनादिर्जगदीशः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ २ ॥

गच्छेत्सिद्धिं यन्मनुजापी कार्याणां
गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता ।
गर्वग्रन्थेर्यः किल भेत्ता गणराजः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३ ॥

तण्येत्युच्चैर्वर्णजमादौ पूजार्थं
यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् ।
बीजं ध्यातुः पुष्टिदमाथ्वरणवाक्यैः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ४ ॥

पद्भ्यां पद्मश्रीमदहृद्भ्यां प्रत्यूषे
मूलाधाराम्भोरुह भास्वद्भानुभ्याम् ।
योगी यस्य प्रत्यहमजपार्पणदक्षः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ५ ॥

तत्त्वं यस्य श्रुतिगुरुवाक्यैरधिगत्य
ज्ञानी प्रारब्धानुभवान्ते निजधाम ।
शान्ताविद्यस्तत्कृतबोधः स्वयमीयात्
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ६ ॥

ये ये भोगा लोकहितार्थाः सपुमार्थाः
ये ये योगाः साध्यसुलोकाः सुकृतार्थाः ।
ते सर्वे स्युर्यन्मनुजपतः पुरुषाणां
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ७ ॥

नत्वा नित्यं यस्य पदाब्जं मुहुरर्थी
निर्द्वैतात्माखण्डसुखः स्याद्धतमोहः ।
कामान्प्राप्नोतीति किमाश्चर्यमिदानीं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ८ ॥

मस्तप्रोद्यच्चन्द्रकिशोरं करिवक्त्रं
पुस्ताक्षस्रक्पाश सृणीस्फीतकराब्जम् ।
शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ९ ॥

सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेनां
सुब्रह्मण्याह्वयसूर्युक्तामनुयुक्ताम् ।
उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं
मुक्त्वा मोहं बोधमुपेयात्तद्भक्तः ॥ १० ॥

इति श्रीसुब्रह्मण्ययोगि कृत श्रीगणेशमन्त्रप्रभाव स्तुतिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed